घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घ्यते
घग्घ्येते
घग्घ्यन्ते
मध्यम
घग्घ्यसे
घग्घ्येथे
घग्घ्यध्वे
उत्तम
घग्घ्ये
घग्घ्यावहे
घग्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवाते / घग्घयांबभूवाते / घग्घयामासाते
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूविरे / घग्घयांबभूविरे / घग्घयामासिरे
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविषे / घग्घयांबभूविषे / घग्घयामासिषे
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवाथे / घग्घयांबभूवाथे / घग्घयामासाथे
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूविध्वे / घग्घयांबभूविध्वे / घग्घयाम्बभूविढ्वे / घग्घयांबभूविढ्वे / घग्घयामासिध्वे
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूवे / घग्घयांबभूवे / घग्घयामाहे
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविवहे / घग्घयांबभूविवहे / घग्घयामासिवहे
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविमहे / घग्घयांबभूविमहे / घग्घयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घिता / घग्घयिता
घग्घितारौ / घग्घयितारौ
घग्घितारः / घग्घयितारः
मध्यम
घग्घितासे / घग्घयितासे
घग्घितासाथे / घग्घयितासाथे
घग्घिताध्वे / घग्घयिताध्वे
उत्तम
घग्घिताहे / घग्घयिताहे
घग्घितास्वहे / घग्घयितास्वहे
घग्घितास्महे / घग्घयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घिष्यते / घग्घयिष्यते
घग्घिष्येते / घग्घयिष्येते
घग्घिष्यन्ते / घग्घयिष्यन्ते
मध्यम
घग्घिष्यसे / घग्घयिष्यसे
घग्घिष्येथे / घग्घयिष्येथे
घग्घिष्यध्वे / घग्घयिष्यध्वे
उत्तम
घग्घिष्ये / घग्घयिष्ये
घग्घिष्यावहे / घग्घयिष्यावहे
घग्घिष्यामहे / घग्घयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घ्यताम्
घग्घ्येताम्
घग्घ्यन्ताम्
मध्यम
घग्घ्यस्व
घग्घ्येथाम्
घग्घ्यध्वम्
उत्तम
घग्घ्यै
घग्घ्यावहै
घग्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घ्यत
अघग्घ्येताम्
अघग्घ्यन्त
मध्यम
अघग्घ्यथाः
अघग्घ्येथाम्
अघग्घ्यध्वम्
उत्तम
अघग्घ्ये
अघग्घ्यावहि
अघग्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घ्येत
घग्घ्येयाताम्
घग्घ्येरन्
मध्यम
घग्घ्येथाः
घग्घ्येयाथाम्
घग्घ्येध्वम्
उत्तम
घग्घ्येय
घग्घ्येवहि
घग्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घिषीष्ट / घग्घयिषीष्ट
घग्घिषीयास्ताम् / घग्घयिषीयास्ताम्
घग्घिषीरन् / घग्घयिषीरन्
मध्यम
घग्घिषीष्ठाः / घग्घयिषीष्ठाः
घग्घिषीयास्थाम् / घग्घयिषीयास्थाम्
घग्घिषीध्वम् / घग्घयिषीढ्वम् / घग्घयिषीध्वम्
उत्तम
घग्घिषीय / घग्घयिषीय
घग्घिषीवहि / घग्घयिषीवहि
घग्घिषीमहि / घग्घयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घि
अघग्घिषाताम् / अघग्घयिषाताम्
अघग्घिषत / अघग्घयिषत
मध्यम
अघग्घिष्ठाः / अघग्घयिष्ठाः
अघग्घिषाथाम् / अघग्घयिषाथाम्
अघग्घिढ्वम् / अघग्घयिढ्वम् / अघग्घयिध्वम्
उत्तम
अघग्घिषि / अघग्घयिषि
अघग्घिष्वहि / अघग्घयिष्वहि
अघग्घिष्महि / अघग्घयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घिष्यत / अघग्घयिष्यत
अघग्घिष्येताम् / अघग्घयिष्येताम्
अघग्घिष्यन्त / अघग्घयिष्यन्त
मध्यम
अघग्घिष्यथाः / अघग्घयिष्यथाः
अघग्घिष्येथाम् / अघग्घयिष्येथाम्
अघग्घिष्यध्वम् / अघग्घयिष्यध्वम्
उत्तम
अघग्घिष्ये / अघग्घयिष्ये
अघग्घिष्यावहि / अघग्घयिष्यावहि
अघग्घिष्यामहि / अघग्घयिष्यामहि