घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयति
घग्घयतः
घग्घयन्ति
मध्यम
घग्घयसि
घग्घयथः
घग्घयथ
उत्तम
घग्घयामि
घग्घयावः
घग्घयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयते
घग्घयेते
घग्घयन्ते
मध्यम
घग्घयसे
घग्घयेथे
घग्घयध्वे
उत्तम
घग्घये
घग्घयावहे
घग्घयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्रतुः / घग्घयांचक्रतुः / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रुः / घग्घयांचक्रुः / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकर्थ / घग्घयांचकर्थ / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्रथुः / घग्घयांचक्रथुः / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चक्र / घग्घयांचक्र / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चकर / घग्घयांचकर / घग्घयाञ्चकार / घग्घयांचकार / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृव / घग्घयांचकृव / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृम / घग्घयांचकृम / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चक्राते / घग्घयांचक्राते / घग्घयाम्बभूवतुः / घग्घयांबभूवतुः / घग्घयामासतुः
घग्घयाञ्चक्रिरे / घग्घयांचक्रिरे / घग्घयाम्बभूवुः / घग्घयांबभूवुः / घग्घयामासुः
मध्यम
घग्घयाञ्चकृषे / घग्घयांचकृषे / घग्घयाम्बभूविथ / घग्घयांबभूविथ / घग्घयामासिथ
घग्घयाञ्चक्राथे / घग्घयांचक्राथे / घग्घयाम्बभूवथुः / घग्घयांबभूवथुः / घग्घयामासथुः
घग्घयाञ्चकृढ्वे / घग्घयांचकृढ्वे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
उत्तम
घग्घयाञ्चक्रे / घग्घयांचक्रे / घग्घयाम्बभूव / घग्घयांबभूव / घग्घयामास
घग्घयाञ्चकृवहे / घग्घयांचकृवहे / घग्घयाम्बभूविव / घग्घयांबभूविव / घग्घयामासिव
घग्घयाञ्चकृमहे / घग्घयांचकृमहे / घग्घयाम्बभूविम / घग्घयांबभूविम / घग्घयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयिता
घग्घयितारौ
घग्घयितारः
मध्यम
घग्घयितासि
घग्घयितास्थः
घग्घयितास्थ
उत्तम
घग्घयितास्मि
घग्घयितास्वः
घग्घयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयिता
घग्घयितारौ
घग्घयितारः
मध्यम
घग्घयितासे
घग्घयितासाथे
घग्घयिताध्वे
उत्तम
घग्घयिताहे
घग्घयितास्वहे
घग्घयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयिष्यति
घग्घयिष्यतः
घग्घयिष्यन्ति
मध्यम
घग्घयिष्यसि
घग्घयिष्यथः
घग्घयिष्यथ
उत्तम
घग्घयिष्यामि
घग्घयिष्यावः
घग्घयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयिष्यते
घग्घयिष्येते
घग्घयिष्यन्ते
मध्यम
घग्घयिष्यसे
घग्घयिष्येथे
घग्घयिष्यध्वे
उत्तम
घग्घयिष्ये
घग्घयिष्यावहे
घग्घयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयतात् / घग्घयताद् / घग्घयतु
घग्घयताम्
घग्घयन्तु
मध्यम
घग्घयतात् / घग्घयताद् / घग्घय
घग्घयतम्
घग्घयत
उत्तम
घग्घयानि
घग्घयाव
घग्घयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयताम्
घग्घयेताम्
घग्घयन्ताम्
मध्यम
घग्घयस्व
घग्घयेथाम्
घग्घयध्वम्
उत्तम
घग्घयै
घग्घयावहै
घग्घयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घयत् / अघग्घयद्
अघग्घयताम्
अघग्घयन्
मध्यम
अघग्घयः
अघग्घयतम्
अघग्घयत
उत्तम
अघग्घयम्
अघग्घयाव
अघग्घयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घयत
अघग्घयेताम्
अघग्घयन्त
मध्यम
अघग्घयथाः
अघग्घयेथाम्
अघग्घयध्वम्
उत्तम
अघग्घये
अघग्घयावहि
अघग्घयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयेत् / घग्घयेद्
घग्घयेताम्
घग्घयेयुः
मध्यम
घग्घयेः
घग्घयेतम्
घग्घयेत
उत्तम
घग्घयेयम्
घग्घयेव
घग्घयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयेत
घग्घयेयाताम्
घग्घयेरन्
मध्यम
घग्घयेथाः
घग्घयेयाथाम्
घग्घयेध्वम्
उत्तम
घग्घयेय
घग्घयेवहि
घग्घयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घ्यात् / घग्घ्याद्
घग्घ्यास्ताम्
घग्घ्यासुः
मध्यम
घग्घ्याः
घग्घ्यास्तम्
घग्घ्यास्त
उत्तम
घग्घ्यासम्
घग्घ्यास्व
घग्घ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घयिषीष्ट
घग्घयिषीयास्ताम्
घग्घयिषीरन्
मध्यम
घग्घयिषीष्ठाः
घग्घयिषीयास्थाम्
घग्घयिषीढ्वम् / घग्घयिषीध्वम्
उत्तम
घग्घयिषीय
घग्घयिषीवहि
घग्घयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजघग्घत् / अजघग्घद्
अजघग्घताम्
अजघग्घन्
मध्यम
अजघग्घः
अजघग्घतम्
अजघग्घत
उत्तम
अजघग्घम्
अजघग्घाव
अजघग्घाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजघग्घत
अजघग्घेताम्
अजघग्घन्त
मध्यम
अजघग्घथाः
अजघग्घेथाम्
अजघग्घध्वम्
उत्तम
अजघग्घे
अजघग्घावहि
अजघग्घामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घयिष्यत् / अघग्घयिष्यद्
अघग्घयिष्यताम्
अघग्घयिष्यन्
मध्यम
अघग्घयिष्यः
अघग्घयिष्यतम्
अघग्घयिष्यत
उत्तम
अघग्घयिष्यम्
अघग्घयिष्याव
अघग्घयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घयिष्यत
अघग्घयिष्येताम्
अघग्घयिष्यन्त
मध्यम
अघग्घयिष्यथाः
अघग्घयिष्येथाम्
अघग्घयिष्यध्वम्
उत्तम
अघग्घयिष्ये
अघग्घयिष्यावहि
अघग्घयिष्यामहि