घग्घित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घित्री
घग्घित्र्यौ
घग्घित्र्यः
सम्बोधन
घग्घित्रि
घग्घित्र्यौ
घग्घित्र्यः
द्वितीया
घग्घित्रीम्
घग्घित्र्यौ
घग्घित्रीः
तृतीया
घग्घित्र्या
घग्घित्रीभ्याम्
घग्घित्रीभिः
चतुर्थी
घग्घित्र्यै
घग्घित्रीभ्याम्
घग्घित्रीभ्यः
पञ्चमी
घग्घित्र्याः
घग्घित्रीभ्याम्
घग्घित्रीभ्यः
षष्ठी
घग्घित्र्याः
घग्घित्र्योः
घग्घित्रीणाम्
सप्तमी
घग्घित्र्याम्
घग्घित्र्योः
घग्घित्रीषु
 
एक
द्वि
बहु
प्रथमा
घग्घित्री
घग्घित्र्यौ
घग्घित्र्यः
सम्बोधन
घग्घित्रि
घग्घित्र्यौ
घग्घित्र्यः
द्वितीया
घग्घित्रीम्
घग्घित्र्यौ
घग्घित्रीः
तृतीया
घग्घित्र्या
घग्घित्रीभ्याम्
घग्घित्रीभिः
चतुर्थी
घग्घित्र्यै
घग्घित्रीभ्याम्
घग्घित्रीभ्यः
पञ्चमी
घग्घित्र्याः
घग्घित्रीभ्याम्
घग्घित्रीभ्यः
षष्ठी
घग्घित्र्याः
घग्घित्र्योः
घग्घित्रीणाम्
सप्तमी
घग्घित्र्याम्
घग्घित्र्योः
घग्घित्रीषु


अन्याः