घग्घिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घिता
घग्घिते
घग्घिताः
सम्बोधन
घग्घिते
घग्घिते
घग्घिताः
द्वितीया
घग्घिताम्
घग्घिते
घग्घिताः
तृतीया
घग्घितया
घग्घिताभ्याम्
घग्घिताभिः
चतुर्थी
घग्घितायै
घग्घिताभ्याम्
घग्घिताभ्यः
पञ्चमी
घग्घितायाः
घग्घिताभ्याम्
घग्घिताभ्यः
षष्ठी
घग्घितायाः
घग्घितयोः
घग्घितानाम्
सप्तमी
घग्घितायाम्
घग्घितयोः
घग्घितासु
 
एक
द्वि
बहु
प्रथमा
घग्घिता
घग्घिते
घग्घिताः
सम्बोधन
घग्घिते
घग्घिते
घग्घिताः
द्वितीया
घग्घिताम्
घग्घिते
घग्घिताः
तृतीया
घग्घितया
घग्घिताभ्याम्
घग्घिताभिः
चतुर्थी
घग्घितायै
घग्घिताभ्याम्
घग्घिताभ्यः
पञ्चमी
घग्घितायाः
घग्घिताभ्याम्
घग्घिताभ्यः
षष्ठी
घग्घितायाः
घग्घितयोः
घग्घितानाम्
सप्तमी
घग्घितायाम्
घग्घितयोः
घग्घितासु


अन्याः