घग्घन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घन्ती
घग्घन्त्यौ
घग्घन्त्यः
सम्बोधन
घग्घन्ति
घग्घन्त्यौ
घग्घन्त्यः
द्वितीया
घग्घन्तीम्
घग्घन्त्यौ
घग्घन्तीः
तृतीया
घग्घन्त्या
घग्घन्तीभ्याम्
घग्घन्तीभिः
चतुर्थी
घग्घन्त्यै
घग्घन्तीभ्याम्
घग्घन्तीभ्यः
पञ्चमी
घग्घन्त्याः
घग्घन्तीभ्याम्
घग्घन्तीभ्यः
षष्ठी
घग्घन्त्याः
घग्घन्त्योः
घग्घन्तीनाम्
सप्तमी
घग्घन्त्याम्
घग्घन्त्योः
घग्घन्तीषु
 
एक
द्वि
बहु
प्रथमा
घग्घन्ती
घग्घन्त्यौ
घग्घन्त्यः
सम्बोधन
घग्घन्ति
घग्घन्त्यौ
घग्घन्त्यः
द्वितीया
घग्घन्तीम्
घग्घन्त्यौ
घग्घन्तीः
तृतीया
घग्घन्त्या
घग्घन्तीभ्याम्
घग्घन्तीभिः
चतुर्थी
घग्घन्त्यै
घग्घन्तीभ्याम्
घग्घन्तीभ्यः
पञ्चमी
घग्घन्त्याः
घग्घन्तीभ्याम्
घग्घन्तीभ्यः
षष्ठी
घग्घन्त्याः
घग्घन्त्योः
घग्घन्तीनाम्
सप्तमी
घग्घन्त्याम्
घग्घन्त्योः
घग्घन्तीषु