ग्रन्थ् + णिच् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यते
ग्रन्थ्येते
ग्रन्थ्यन्ते
मध्यम
ग्रन्थ्यसे
ग्रन्थ्येथे
ग्रन्थ्यध्वे
उत्तम
ग्रन्थ्ये
ग्रन्थ्यावहे
ग्रन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थयाञ्चक्राते / ग्रन्थयांचक्राते / ग्रन्थयाम्बभूवाते / ग्रन्थयांबभूवाते / ग्रन्थयामासाते
ग्रन्थयाञ्चक्रिरे / ग्रन्थयांचक्रिरे / ग्रन्थयाम्बभूविरे / ग्रन्थयांबभूविरे / ग्रन्थयामासिरे
मध्यम
ग्रन्थयाञ्चकृषे / ग्रन्थयांचकृषे / ग्रन्थयाम्बभूविषे / ग्रन्थयांबभूविषे / ग्रन्थयामासिषे
ग्रन्थयाञ्चक्राथे / ग्रन्थयांचक्राथे / ग्रन्थयाम्बभूवाथे / ग्रन्थयांबभूवाथे / ग्रन्थयामासाथे
ग्रन्थयाञ्चकृढ्वे / ग्रन्थयांचकृढ्वे / ग्रन्थयाम्बभूविध्वे / ग्रन्थयांबभूविध्वे / ग्रन्थयाम्बभूविढ्वे / ग्रन्थयांबभूविढ्वे / ग्रन्थयामासिध्वे
उत्तम
ग्रन्थयाञ्चक्रे / ग्रन्थयांचक्रे / ग्रन्थयाम्बभूवे / ग्रन्थयांबभूवे / ग्रन्थयामाहे
ग्रन्थयाञ्चकृवहे / ग्रन्थयांचकृवहे / ग्रन्थयाम्बभूविवहे / ग्रन्थयांबभूविवहे / ग्रन्थयामासिवहे
ग्रन्थयाञ्चकृमहे / ग्रन्थयांचकृमहे / ग्रन्थयाम्बभूविमहे / ग्रन्थयांबभूविमहे / ग्रन्थयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिता / ग्रन्थयिता
ग्रन्थितारौ / ग्रन्थयितारौ
ग्रन्थितारः / ग्रन्थयितारः
मध्यम
ग्रन्थितासे / ग्रन्थयितासे
ग्रन्थितासाथे / ग्रन्थयितासाथे
ग्रन्थिताध्वे / ग्रन्थयिताध्वे
उत्तम
ग्रन्थिताहे / ग्रन्थयिताहे
ग्रन्थितास्वहे / ग्रन्थयितास्वहे
ग्रन्थितास्महे / ग्रन्थयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिष्यते / ग्रन्थयिष्यते
ग्रन्थिष्येते / ग्रन्थयिष्येते
ग्रन्थिष्यन्ते / ग्रन्थयिष्यन्ते
मध्यम
ग्रन्थिष्यसे / ग्रन्थयिष्यसे
ग्रन्थिष्येथे / ग्रन्थयिष्येथे
ग्रन्थिष्यध्वे / ग्रन्थयिष्यध्वे
उत्तम
ग्रन्थिष्ये / ग्रन्थयिष्ये
ग्रन्थिष्यावहे / ग्रन्थयिष्यावहे
ग्रन्थिष्यामहे / ग्रन्थयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्यताम्
ग्रन्थ्येताम्
ग्रन्थ्यन्ताम्
मध्यम
ग्रन्थ्यस्व
ग्रन्थ्येथाम्
ग्रन्थ्यध्वम्
उत्तम
ग्रन्थ्यै
ग्रन्थ्यावहै
ग्रन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थ्यत
अग्रन्थ्येताम्
अग्रन्थ्यन्त
मध्यम
अग्रन्थ्यथाः
अग्रन्थ्येथाम्
अग्रन्थ्यध्वम्
उत्तम
अग्रन्थ्ये
अग्रन्थ्यावहि
अग्रन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थ्येत
ग्रन्थ्येयाताम्
ग्रन्थ्येरन्
मध्यम
ग्रन्थ्येथाः
ग्रन्थ्येयाथाम्
ग्रन्थ्येध्वम्
उत्तम
ग्रन्थ्येय
ग्रन्थ्येवहि
ग्रन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिषीष्ट / ग्रन्थयिषीष्ट
ग्रन्थिषीयास्ताम् / ग्रन्थयिषीयास्ताम्
ग्रन्थिषीरन् / ग्रन्थयिषीरन्
मध्यम
ग्रन्थिषीष्ठाः / ग्रन्थयिषीष्ठाः
ग्रन्थिषीयास्थाम् / ग्रन्थयिषीयास्थाम्
ग्रन्थिषीध्वम् / ग्रन्थयिषीढ्वम् / ग्रन्थयिषीध्वम्
उत्तम
ग्रन्थिषीय / ग्रन्थयिषीय
ग्रन्थिषीवहि / ग्रन्थयिषीवहि
ग्रन्थिषीमहि / ग्रन्थयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थि
अग्रन्थिषाताम् / अग्रन्थयिषाताम्
अग्रन्थिषत / अग्रन्थयिषत
मध्यम
अग्रन्थिष्ठाः / अग्रन्थयिष्ठाः
अग्रन्थिषाथाम् / अग्रन्थयिषाथाम्
अग्रन्थिढ्वम् / अग्रन्थयिढ्वम् / अग्रन्थयिध्वम्
उत्तम
अग्रन्थिषि / अग्रन्थयिषि
अग्रन्थिष्वहि / अग्रन्थयिष्वहि
अग्रन्थिष्महि / अग्रन्थयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थिष्यत / अग्रन्थयिष्यत
अग्रन्थिष्येताम् / अग्रन्थयिष्येताम्
अग्रन्थिष्यन्त / अग्रन्थयिष्यन्त
मध्यम
अग्रन्थिष्यथाः / अग्रन्थयिष्यथाः
अग्रन्थिष्येथाम् / अग्रन्थयिष्येथाम्
अग्रन्थिष्यध्वम् / अग्रन्थयिष्यध्वम्
उत्तम
अग्रन्थिष्ये / अग्रन्थयिष्ये
अग्रन्थिष्यावहि / अग्रन्थयिष्यावहि
अग्रन्थिष्यामहि / अग्रन्थयिष्यामहि