ग्रन्थ् धातुरूपाणि - ग्रन्थँ सन्दर्भे - क्र्यादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्यते
ग्रथ्येते
ग्रथ्यन्ते
मध्यम
ग्रथ्यसे
ग्रथ्येथे
ग्रथ्यध्वे
उत्तम
ग्रथ्ये
ग्रथ्यावहे
ग्रथ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रेथे / जग्रन्थे
ग्रेथाते / जग्रन्थाते
ग्रेथिरे / जग्रन्थिरे
मध्यम
ग्रेथिषे / जग्रन्थिषे
ग्रेथाथे / जग्रन्थाथे
ग्रेथिध्वे / जग्रन्थिध्वे
उत्तम
ग्रेथे / जग्रन्थे
ग्रेथिवहे / जग्रन्थिवहे
ग्रेथिमहे / जग्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिता
ग्रन्थितारौ
ग्रन्थितारः
मध्यम
ग्रन्थितासे
ग्रन्थितासाथे
ग्रन्थिताध्वे
उत्तम
ग्रन्थिताहे
ग्रन्थितास्वहे
ग्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिष्यते
ग्रन्थिष्येते
ग्रन्थिष्यन्ते
मध्यम
ग्रन्थिष्यसे
ग्रन्थिष्येथे
ग्रन्थिष्यध्वे
उत्तम
ग्रन्थिष्ये
ग्रन्थिष्यावहे
ग्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्यताम्
ग्रथ्येताम्
ग्रथ्यन्ताम्
मध्यम
ग्रथ्यस्व
ग्रथ्येथाम्
ग्रथ्यध्वम्
उत्तम
ग्रथ्यै
ग्रथ्यावहै
ग्रथ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रथ्यत
अग्रथ्येताम्
अग्रथ्यन्त
मध्यम
अग्रथ्यथाः
अग्रथ्येथाम्
अग्रथ्यध्वम्
उत्तम
अग्रथ्ये
अग्रथ्यावहि
अग्रथ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्येत
ग्रथ्येयाताम्
ग्रथ्येरन्
मध्यम
ग्रथ्येथाः
ग्रथ्येयाथाम्
ग्रथ्येध्वम्
उत्तम
ग्रथ्येय
ग्रथ्येवहि
ग्रथ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिषीष्ट
ग्रन्थिषीयास्ताम्
ग्रन्थिषीरन्
मध्यम
ग्रन्थिषीष्ठाः
ग्रन्थिषीयास्थाम्
ग्रन्थिषीध्वम्
उत्तम
ग्रन्थिषीय
ग्रन्थिषीवहि
ग्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थि
अग्रन्थिषाताम्
अग्रन्थिषत
मध्यम
अग्रन्थिष्ठाः
अग्रन्थिषाथाम्
अग्रन्थिढ्वम्
उत्तम
अग्रन्थिषि
अग्रन्थिष्वहि
अग्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थिष्यत
अग्रन्थिष्येताम्
अग्रन्थिष्यन्त
मध्यम
अग्रन्थिष्यथाः
अग्रन्थिष्येथाम्
अग्रन्थिष्यध्वम्
उत्तम
अग्रन्थिष्ये
अग्रन्थिष्यावहि
अग्रन्थिष्यामहि