ग्रन्थ् धातुरूपाणि

ग्रन्थँ सन्दर्भे - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्नाति
ग्रथ्नीतः
ग्रथ्नन्ति
मध्यम
ग्रथ्नासि
ग्रथ्नीथः
ग्रथ्नीथ
उत्तम
ग्रथ्नामि
ग्रथ्नीवः
ग्रथ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रेथ / जग्रन्थ
ग्रेथतुः / जग्रन्थतुः
ग्रेथुः / जग्रन्थुः
मध्यम
ग्रेथिथ / जग्रन्थिथ
ग्रेथथुः / जग्रन्थथुः
ग्रेथ / जग्रन्थ
उत्तम
ग्रेथ / जग्रन्थ
ग्रेथिव / जग्रन्थिव
ग्रेथिम / जग्रन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिता
ग्रन्थितारौ
ग्रन्थितारः
मध्यम
ग्रन्थितासि
ग्रन्थितास्थः
ग्रन्थितास्थ
उत्तम
ग्रन्थितास्मि
ग्रन्थितास्वः
ग्रन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रन्थिष्यति
ग्रन्थिष्यतः
ग्रन्थिष्यन्ति
मध्यम
ग्रन्थिष्यसि
ग्रन्थिष्यथः
ग्रन्थिष्यथ
उत्तम
ग्रन्थिष्यामि
ग्रन्थिष्यावः
ग्रन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्नीतात् / ग्रथ्नीताद् / ग्रथ्नातु
ग्रथ्नीताम्
ग्रथ्नन्तु
मध्यम
ग्रथ्नीतात् / ग्रथ्नीताद् / ग्रथान
ग्रथ्नीतम्
ग्रथ्नीत
उत्तम
ग्रथ्नानि
ग्रथ्नाव
ग्रथ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रथ्नात् / अग्रथ्नाद्
अग्रथ्नीताम्
अग्रथ्नन्
मध्यम
अग्रथ्नाः
अग्रथ्नीतम्
अग्रथ्नीत
उत्तम
अग्रथ्नाम्
अग्रथ्नीव
अग्रथ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्नीयात् / ग्रथ्नीयाद्
ग्रथ्नीयाताम्
ग्रथ्नीयुः
मध्यम
ग्रथ्नीयाः
ग्रथ्नीयातम्
ग्रथ्नीयात
उत्तम
ग्रथ्नीयाम्
ग्रथ्नीयाव
ग्रथ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रथ्यात् / ग्रथ्याद्
ग्रथ्यास्ताम्
ग्रथ्यासुः
मध्यम
ग्रथ्याः
ग्रथ्यास्तम्
ग्रथ्यास्त
उत्तम
ग्रथ्यासम्
ग्रथ्यास्व
ग्रथ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थीत् / अग्रन्थीद्
अग्रन्थिष्टाम्
अग्रन्थिषुः
मध्यम
अग्रन्थीः
अग्रन्थिष्टम्
अग्रन्थिष्ट
उत्तम
अग्रन्थिषम्
अग्रन्थिष्व
अग्रन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अग्रन्थिष्यत् / अग्रन्थिष्यद्
अग्रन्थिष्यताम्
अग्रन्थिष्यन्
मध्यम
अग्रन्थिष्यः
अग्रन्थिष्यतम्
अग्रन्थिष्यत
उत्तम
अग्रन्थिष्यम्
अग्रन्थिष्याव
अग्रन्थिष्याम