ग्रन्थिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थिता
ग्रन्थिते
ग्रन्थिताः
सम्बोधन
ग्रन्थिते
ग्रन्थिते
ग्रन्थिताः
द्वितीया
ग्रन्थिताम्
ग्रन्थिते
ग्रन्थिताः
तृतीया
ग्रन्थितया
ग्रन्थिताभ्याम्
ग्रन्थिताभिः
चतुर्थी
ग्रन्थितायै
ग्रन्थिताभ्याम्
ग्रन्थिताभ्यः
पञ्चमी
ग्रन्थितायाः
ग्रन्थिताभ्याम्
ग्रन्थिताभ्यः
षष्ठी
ग्रन्थितायाः
ग्रन्थितयोः
ग्रन्थितानाम्
सप्तमी
ग्रन्थितायाम्
ग्रन्थितयोः
ग्रन्थितासु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थिता
ग्रन्थिते
ग्रन्थिताः
सम्बोधन
ग्रन्थिते
ग्रन्थिते
ग्रन्थिताः
द्वितीया
ग्रन्थिताम्
ग्रन्थिते
ग्रन्थिताः
तृतीया
ग्रन्थितया
ग्रन्थिताभ्याम्
ग्रन्थिताभिः
चतुर्थी
ग्रन्थितायै
ग्रन्थिताभ्याम्
ग्रन्थिताभ्यः
पञ्चमी
ग्रन्थितायाः
ग्रन्थिताभ्याम्
ग्रन्थिताभ्यः
षष्ठी
ग्रन्थितायाः
ग्रन्थितयोः
ग्रन्थितानाम्
सप्तमी
ग्रन्थितायाम्
ग्रन्थितयोः
ग्रन्थितासु


अन्याः