ग्रन्थमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्रन्थमानम्
ग्रन्थमाने
ग्रन्थमानानि
सम्बोधन
ग्रन्थमान
ग्रन्थमाने
ग्रन्थमानानि
द्वितीया
ग्रन्थमानम्
ग्रन्थमाने
ग्रन्थमानानि
तृतीया
ग्रन्थमानेन
ग्रन्थमानाभ्याम्
ग्रन्थमानैः
चतुर्थी
ग्रन्थमानाय
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
पञ्चमी
ग्रन्थमानात् / ग्रन्थमानाद्
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
षष्ठी
ग्रन्थमानस्य
ग्रन्थमानयोः
ग्रन्थमानानाम्
सप्तमी
ग्रन्थमाने
ग्रन्थमानयोः
ग्रन्थमानेषु
 
एक
द्वि
बहु
प्रथमा
ग्रन्थमानम्
ग्रन्थमाने
ग्रन्थमानानि
सम्बोधन
ग्रन्थमान
ग्रन्थमाने
ग्रन्थमानानि
द्वितीया
ग्रन्थमानम्
ग्रन्थमाने
ग्रन्थमानानि
तृतीया
ग्रन्थमानेन
ग्रन्थमानाभ्याम्
ग्रन्थमानैः
चतुर्थी
ग्रन्थमानाय
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
पञ्चमी
ग्रन्थमानात् / ग्रन्थमानाद्
ग्रन्थमानाभ्याम्
ग्रन्थमानेभ्यः
षष्ठी
ग्रन्थमानस्य
ग्रन्थमानयोः
ग्रन्थमानानाम्
सप्तमी
ग्रन्थमाने
ग्रन्थमानयोः
ग्रन्थमानेषु


अन्याः