गोपायितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोपायितव्या
गोपायितव्ये
गोपायितव्याः
सम्बोधन
गोपायितव्ये
गोपायितव्ये
गोपायितव्याः
द्वितीया
गोपायितव्याम्
गोपायितव्ये
गोपायितव्याः
तृतीया
गोपायितव्यया
गोपायितव्याभ्याम्
गोपायितव्याभिः
चतुर्थी
गोपायितव्यायै
गोपायितव्याभ्याम्
गोपायितव्याभ्यः
पञ्चमी
गोपायितव्यायाः
गोपायितव्याभ्याम्
गोपायितव्याभ्यः
षष्ठी
गोपायितव्यायाः
गोपायितव्ययोः
गोपायितव्यानाम्
सप्तमी
गोपायितव्यायाम्
गोपायितव्ययोः
गोपायितव्यासु
 
एक
द्वि
बहु
प्रथमा
गोपायितव्या
गोपायितव्ये
गोपायितव्याः
सम्बोधन
गोपायितव्ये
गोपायितव्ये
गोपायितव्याः
द्वितीया
गोपायितव्याम्
गोपायितव्ये
गोपायितव्याः
तृतीया
गोपायितव्यया
गोपायितव्याभ्याम्
गोपायितव्याभिः
चतुर्थी
गोपायितव्यायै
गोपायितव्याभ्याम्
गोपायितव्याभ्यः
पञ्चमी
गोपायितव्यायाः
गोपायितव्याभ्याम्
गोपायितव्याभ्यः
षष्ठी
गोपायितव्यायाः
गोपायितव्ययोः
गोपायितव्यानाम्
सप्तमी
गोपायितव्यायाम्
गोपायितव्ययोः
गोपायितव्यासु


अन्याः