गोदितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गोदितव्यम्
गोदितव्ये
गोदितव्यानि
सम्बोधन
गोदितव्य
गोदितव्ये
गोदितव्यानि
द्वितीया
गोदितव्यम्
गोदितव्ये
गोदितव्यानि
तृतीया
गोदितव्येन
गोदितव्याभ्याम्
गोदितव्यैः
चतुर्थी
गोदितव्याय
गोदितव्याभ्याम्
गोदितव्येभ्यः
पञ्चमी
गोदितव्यात् / गोदितव्याद्
गोदितव्याभ्याम्
गोदितव्येभ्यः
षष्ठी
गोदितव्यस्य
गोदितव्ययोः
गोदितव्यानाम्
सप्तमी
गोदितव्ये
गोदितव्ययोः
गोदितव्येषु
 
एक
द्वि
बहु
प्रथमा
गोदितव्यम्
गोदितव्ये
गोदितव्यानि
सम्बोधन
गोदितव्य
गोदितव्ये
गोदितव्यानि
द्वितीया
गोदितव्यम्
गोदितव्ये
गोदितव्यानि
तृतीया
गोदितव्येन
गोदितव्याभ्याम्
गोदितव्यैः
चतुर्थी
गोदितव्याय
गोदितव्याभ्याम्
गोदितव्येभ्यः
पञ्चमी
गोदितव्यात् / गोदितव्याद्
गोदितव्याभ्याम्
गोदितव्येभ्यः
षष्ठी
गोदितव्यस्य
गोदितव्ययोः
गोदितव्यानाम्
सप्तमी
गोदितव्ये
गोदितव्ययोः
गोदितव्येषु


अन्याः