गेपिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गेपिता
गेपिते
गेपिताः
सम्बोधन
गेपिते
गेपिते
गेपिताः
द्वितीया
गेपिताम्
गेपिते
गेपिताः
तृतीया
गेपितया
गेपिताभ्याम्
गेपिताभिः
चतुर्थी
गेपितायै
गेपिताभ्याम्
गेपिताभ्यः
पञ्चमी
गेपितायाः
गेपिताभ्याम्
गेपिताभ्यः
षष्ठी
गेपितायाः
गेपितयोः
गेपितानाम्
सप्तमी
गेपितायाम्
गेपितयोः
गेपितासु
 
एक
द्वि
बहु
प्रथमा
गेपिता
गेपिते
गेपिताः
सम्बोधन
गेपिते
गेपिते
गेपिताः
द्वितीया
गेपिताम्
गेपिते
गेपिताः
तृतीया
गेपितया
गेपिताभ्याम्
गेपिताभिः
चतुर्थी
गेपितायै
गेपिताभ्याम्
गेपिताभ्यः
पञ्चमी
गेपितायाः
गेपिताभ्याम्
गेपिताभ्यः
षष्ठी
गेपितायाः
गेपितयोः
गेपितानाम्
सप्तमी
गेपितायाम्
गेपितयोः
गेपितासु


अन्याः