गृ धातुरूपाणि - गृ सेचने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गरति
गरतः
गरन्ति
मध्यम
गरसि
गरथः
गरथ
उत्तम
गरामि
गरावः
गरामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगार
जग्रतुः
जग्रुः
मध्यम
जगर्थ
जग्रथुः
जग्र
उत्तम
जगर / जगार
जग्रिव
जग्रिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्ता
गर्तारौ
गर्तारः
मध्यम
गर्तासि
गर्तास्थः
गर्तास्थ
उत्तम
गर्तास्मि
गर्तास्वः
गर्तास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गरिष्यति
गरिष्यतः
गरिष्यन्ति
मध्यम
गरिष्यसि
गरिष्यथः
गरिष्यथ
उत्तम
गरिष्यामि
गरिष्यावः
गरिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गरतात् / गरताद् / गरतु
गरताम्
गरन्तु
मध्यम
गरतात् / गरताद् / गर
गरतम्
गरत
उत्तम
गराणि
गराव
गराम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगरत् / अगरद्
अगरताम्
अगरन्
मध्यम
अगरः
अगरतम्
अगरत
उत्तम
अगरम्
अगराव
अगराम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गरेत् / गरेद्
गरेताम्
गरेयुः
मध्यम
गरेः
गरेतम्
गरेत
उत्तम
गरेयम्
गरेव
गरेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ग्रियात् / ग्रियाद्
ग्रियास्ताम्
ग्रियासुः
मध्यम
ग्रियाः
ग्रियास्तम्
ग्रियास्त
उत्तम
ग्रियासम्
ग्रियास्व
ग्रियास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगार्षीत् / अगार्षीद्
अगार्ष्टाम्
अगार्षुः
मध्यम
अगार्षीः
अगार्ष्टम्
अगार्ष्ट
उत्तम
अगार्षम्
अगार्ष्व
अगार्ष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगरिष्यत् / अगरिष्यद्
अगरिष्यताम्
अगरिष्यन्
मध्यम
अगरिष्यः
अगरिष्यतम्
अगरिष्यत
उत्तम
अगरिष्यम्
अगरिष्याव
अगरिष्याम