गृह् धातुरूपाणि - गृहूँ ग्रहणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गृह्यते
गृह्येते
गृह्यन्ते
मध्यम
गृह्यसे
गृह्येथे
गृह्यध्वे
उत्तम
गृह्ये
गृह्यावहे
गृह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगृहे
जगृहाते
जगृहिरे
मध्यम
जगृहिषे / जघृक्षे
जगृहाथे
जगृहिढ्वे / जगृहिध्वे / जघृढ्वे
उत्तम
जगृहे
जगृहिवहे / जगृह्वहे
जगृहिमहे / जगृह्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हिता / गर्ढा
गर्हितारौ / गर्ढारौ
गर्हितारः / गर्ढारः
मध्यम
गर्हितासे / गर्ढासे
गर्हितासाथे / गर्ढासाथे
गर्हिताध्वे / गर्ढाध्वे
उत्तम
गर्हिताहे / गर्ढाहे
गर्हितास्वहे / गर्ढास्वहे
गर्हितास्महे / गर्ढास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हिष्यते / घर्क्ष्यते
गर्हिष्येते / घर्क्ष्येते
गर्हिष्यन्ते / घर्क्ष्यन्ते
मध्यम
गर्हिष्यसे / घर्क्ष्यसे
गर्हिष्येथे / घर्क्ष्येथे
गर्हिष्यध्वे / घर्क्ष्यध्वे
उत्तम
गर्हिष्ये / घर्क्ष्ये
गर्हिष्यावहे / घर्क्ष्यावहे
गर्हिष्यामहे / घर्क्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गृह्यताम्
गृह्येताम्
गृह्यन्ताम्
मध्यम
गृह्यस्व
गृह्येथाम्
गृह्यध्वम्
उत्तम
गृह्यै
गृह्यावहै
गृह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगृह्यत
अगृह्येताम्
अगृह्यन्त
मध्यम
अगृह्यथाः
अगृह्येथाम्
अगृह्यध्वम्
उत्तम
अगृह्ये
अगृह्यावहि
अगृह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गृह्येत
गृह्येयाताम्
गृह्येरन्
मध्यम
गृह्येथाः
गृह्येयाथाम्
गृह्येध्वम्
उत्तम
गृह्येय
गृह्येवहि
गृह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गर्हिषीष्ट / घृक्षीष्ट
गर्हिषीयास्ताम् / घृक्षीयास्ताम्
गर्हिषीरन् / घृक्षीरन्
मध्यम
गर्हिषीष्ठाः / घृक्षीष्ठाः
गर्हिषीयास्थाम् / घृक्षीयास्थाम्
गर्हिषीढ्वम् / गर्हिषीध्वम् / घृक्षीध्वम्
उत्तम
गर्हिषीय / घृक्षीय
गर्हिषीवहि / घृक्षीवहि
गर्हिषीमहि / घृक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगर्हि
अघृक्षाताम् / अगर्हिषाताम्
अघृक्षन्त / अगर्हिषत
मध्यम
अघृक्षथाः / अगर्हिष्ठाः
अघृक्षाथाम् / अगर्हिषाथाम्
अघृक्षध्वम् / अगर्हिढ्वम् / अगर्हिध्वम्
उत्तम
अघृक्षि / अगर्हिषि
अघृक्षावहि / अगर्हिष्वहि
अघृक्षामहि / अगर्हिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगर्हिष्यत / अघर्क्ष्यत
अगर्हिष्येताम् / अघर्क्ष्येताम्
अगर्हिष्यन्त / अघर्क्ष्यन्त
मध्यम
अगर्हिष्यथाः / अघर्क्ष्यथाः
अगर्हिष्येथाम् / अघर्क्ष्येथाम्
अगर्हिष्यध्वम् / अघर्क्ष्यध्वम्
उत्तम
अगर्हिष्ये / अघर्क्ष्ये
अगर्हिष्यावहि / अघर्क्ष्यावहि
अगर्हिष्यामहि / अघर्क्ष्यामहि