गूर्वणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूर्वणीया
गूर्वणीये
गूर्वणीयाः
सम्बोधन
गूर्वणीये
गूर्वणीये
गूर्वणीयाः
द्वितीया
गूर्वणीयाम्
गूर्वणीये
गूर्वणीयाः
तृतीया
गूर्वणीयया
गूर्वणीयाभ्याम्
गूर्वणीयाभिः
चतुर्थी
गूर्वणीयायै
गूर्वणीयाभ्याम्
गूर्वणीयाभ्यः
पञ्चमी
गूर्वणीयायाः
गूर्वणीयाभ्याम्
गूर्वणीयाभ्यः
षष्ठी
गूर्वणीयायाः
गूर्वणीययोः
गूर्वणीयानाम्
सप्तमी
गूर्वणीयायाम्
गूर्वणीययोः
गूर्वणीयासु
 
एक
द्वि
बहु
प्रथमा
गूर्वणीया
गूर्वणीये
गूर्वणीयाः
सम्बोधन
गूर्वणीये
गूर्वणीये
गूर्वणीयाः
द्वितीया
गूर्वणीयाम्
गूर्वणीये
गूर्वणीयाः
तृतीया
गूर्वणीयया
गूर्वणीयाभ्याम्
गूर्वणीयाभिः
चतुर्थी
गूर्वणीयायै
गूर्वणीयाभ्याम्
गूर्वणीयाभ्यः
पञ्चमी
गूर्वणीयायाः
गूर्वणीयाभ्याम्
गूर्वणीयाभ्यः
षष्ठी
गूर्वणीयायाः
गूर्वणीययोः
गूर्वणीयानाम्
सप्तमी
गूर्वणीयायाम्
गूर्वणीययोः
गूर्वणीयासु


अन्याः