गूर्द् + णिच् धातुरूपाणि - गुर्द क्रीडायामेव गुडक्रीडायामेव - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्द्यते
गुर्द्येते
गुर्द्यन्ते
मध्यम
गुर्द्यसे
गुर्द्येथे
गुर्द्यध्वे
उत्तम
गुर्द्ये
गुर्द्यावहे
गुर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयाञ्चक्राते / गुर्दयांचक्राते / गुर्दयाम्बभूवाते / गुर्दयांबभूवाते / गुर्दयामासाते
गुर्दयाञ्चक्रिरे / गुर्दयांचक्रिरे / गुर्दयाम्बभूविरे / गुर्दयांबभूविरे / गुर्दयामासिरे
मध्यम
गुर्दयाञ्चकृषे / गुर्दयांचकृषे / गुर्दयाम्बभूविषे / गुर्दयांबभूविषे / गुर्दयामासिषे
गुर्दयाञ्चक्राथे / गुर्दयांचक्राथे / गुर्दयाम्बभूवाथे / गुर्दयांबभूवाथे / गुर्दयामासाथे
गुर्दयाञ्चकृढ्वे / गुर्दयांचकृढ्वे / गुर्दयाम्बभूविध्वे / गुर्दयांबभूविध्वे / गुर्दयाम्बभूविढ्वे / गुर्दयांबभूविढ्वे / गुर्दयामासिध्वे
उत्तम
गुर्दयाञ्चक्रे / गुर्दयांचक्रे / गुर्दयाम्बभूवे / गुर्दयांबभूवे / गुर्दयामाहे
गुर्दयाञ्चकृवहे / गुर्दयांचकृवहे / गुर्दयाम्बभूविवहे / गुर्दयांबभूविवहे / गुर्दयामासिवहे
गुर्दयाञ्चकृमहे / गुर्दयांचकृमहे / गुर्दयाम्बभूविमहे / गुर्दयांबभूविमहे / गुर्दयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिता / गुर्दयिता
गुर्दितारौ / गुर्दयितारौ
गुर्दितारः / गुर्दयितारः
मध्यम
गुर्दितासे / गुर्दयितासे
गुर्दितासाथे / गुर्दयितासाथे
गुर्दिताध्वे / गुर्दयिताध्वे
उत्तम
गुर्दिताहे / गुर्दयिताहे
गुर्दितास्वहे / गुर्दयितास्वहे
गुर्दितास्महे / गुर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिष्यते / गुर्दयिष्यते
गुर्दिष्येते / गुर्दयिष्येते
गुर्दिष्यन्ते / गुर्दयिष्यन्ते
मध्यम
गुर्दिष्यसे / गुर्दयिष्यसे
गुर्दिष्येथे / गुर्दयिष्येथे
गुर्दिष्यध्वे / गुर्दयिष्यध्वे
उत्तम
गुर्दिष्ये / गुर्दयिष्ये
गुर्दिष्यावहे / गुर्दयिष्यावहे
गुर्दिष्यामहे / गुर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्द्यताम्
गुर्द्येताम्
गुर्द्यन्ताम्
मध्यम
गुर्द्यस्व
गुर्द्येथाम्
गुर्द्यध्वम्
उत्तम
गुर्द्यै
गुर्द्यावहै
गुर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्द्यत
अगुर्द्येताम्
अगुर्द्यन्त
मध्यम
अगुर्द्यथाः
अगुर्द्येथाम्
अगुर्द्यध्वम्
उत्तम
अगुर्द्ये
अगुर्द्यावहि
अगुर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्द्येत
गुर्द्येयाताम्
गुर्द्येरन्
मध्यम
गुर्द्येथाः
गुर्द्येयाथाम्
गुर्द्येध्वम्
उत्तम
गुर्द्येय
गुर्द्येवहि
गुर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गुर्दिषीष्ट / गुर्दयिषीष्ट
गुर्दिषीयास्ताम् / गुर्दयिषीयास्ताम्
गुर्दिषीरन् / गुर्दयिषीरन्
मध्यम
गुर्दिषीष्ठाः / गुर्दयिषीष्ठाः
गुर्दिषीयास्थाम् / गुर्दयिषीयास्थाम्
गुर्दिषीध्वम् / गुर्दयिषीढ्वम् / गुर्दयिषीध्वम्
उत्तम
गुर्दिषीय / गुर्दयिषीय
गुर्दिषीवहि / गुर्दयिषीवहि
गुर्दिषीमहि / गुर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दि
अगुर्दिषाताम् / अगुर्दयिषाताम्
अगुर्दिषत / अगुर्दयिषत
मध्यम
अगुर्दिष्ठाः / अगुर्दयिष्ठाः
अगुर्दिषाथाम् / अगुर्दयिषाथाम्
अगुर्दिढ्वम् / अगुर्दयिढ्वम् / अगुर्दयिध्वम्
उत्तम
अगुर्दिषि / अगुर्दयिषि
अगुर्दिष्वहि / अगुर्दयिष्वहि
अगुर्दिष्महि / अगुर्दयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगुर्दिष्यत / अगुर्दयिष्यत
अगुर्दिष्येताम् / अगुर्दयिष्येताम्
अगुर्दिष्यन्त / अगुर्दयिष्यन्त
मध्यम
अगुर्दिष्यथाः / अगुर्दयिष्यथाः
अगुर्दिष्येथाम् / अगुर्दयिष्येथाम्
अगुर्दिष्यध्वम् / अगुर्दयिष्यध्वम्
उत्तम
अगुर्दिष्ये / अगुर्दयिष्ये
अगुर्दिष्यावहि / अगुर्दयिष्यावहि
अगुर्दिष्यामहि / अगुर्दयिष्यामहि