गूढवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गूढवत् / गूढवद्
गूढवती
गूढवन्ति
सम्बोधन
गूढवत् / गूढवद्
गूढवती
गूढवन्ति
द्वितीया
गूढवत् / गूढवद्
गूढवती
गूढवन्ति
तृतीया
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
चतुर्थी
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
पञ्चमी
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
षष्ठी
गूढवतः
गूढवतोः
गूढवताम्
सप्तमी
गूढवति
गूढवतोः
गूढवत्सु
 
एक
द्वि
बहु
प्रथमा
गूढवत् / गूढवद्
गूढवती
गूढवन्ति
सम्बोधन
गूढवत् / गूढवद्
गूढवती
गूढवन्ति
द्वितीया
गूढवत् / गूढवद्
गूढवती
गूढवन्ति
तृतीया
गूढवता
गूढवद्भ्याम्
गूढवद्भिः
चतुर्थी
गूढवते
गूढवद्भ्याम्
गूढवद्भ्यः
पञ्चमी
गूढवतः
गूढवद्भ्याम्
गूढवद्भ्यः
षष्ठी
गूढवतः
गूढवतोः
गूढवताम्
सप्तमी
गूढवति
गूढवतोः
गूढवत्सु


अन्याः