गुप् धातुरूपाणि - गुपँ भाषार्थः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गोप्यते / गुप्यते
गोप्येते / गुप्येते
गोप्यन्ते / गुप्यन्ते
मध्यम
गोप्यसे / गुप्यसे
गोप्येथे / गुप्येथे
गोप्यध्वे / गुप्यध्वे
उत्तम
गोप्ये / गुप्ये
गोप्यावहे / गुप्यावहे
गोप्यामहे / गुप्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूवे / गोपयांबभूवे / गोपयामाहे / जुगुपे
गोपयाञ्चक्राते / गोपयांचक्राते / गोपयाम्बभूवाते / गोपयांबभूवाते / गोपयामासाते / जुगुपाते
गोपयाञ्चक्रिरे / गोपयांचक्रिरे / गोपयाम्बभूविरे / गोपयांबभूविरे / गोपयामासिरे / जुगुपिरे
मध्यम
गोपयाञ्चकृषे / गोपयांचकृषे / गोपयाम्बभूविषे / गोपयांबभूविषे / गोपयामासिषे / जुगुपिषे
गोपयाञ्चक्राथे / गोपयांचक्राथे / गोपयाम्बभूवाथे / गोपयांबभूवाथे / गोपयामासाथे / जुगुपाथे
गोपयाञ्चकृढ्वे / गोपयांचकृढ्वे / गोपयाम्बभूविध्वे / गोपयांबभूविध्वे / गोपयाम्बभूविढ्वे / गोपयांबभूविढ्वे / गोपयामासिध्वे / जुगुपिध्वे
उत्तम
गोपयाञ्चक्रे / गोपयांचक्रे / गोपयाम्बभूवे / गोपयांबभूवे / गोपयामाहे / जुगुपे
गोपयाञ्चकृवहे / गोपयांचकृवहे / गोपयाम्बभूविवहे / गोपयांबभूविवहे / गोपयामासिवहे / जुगुपिवहे
गोपयाञ्चकृमहे / गोपयांचकृमहे / गोपयाम्बभूविमहे / गोपयांबभूविमहे / गोपयामासिमहे / जुगुपिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपिता / गोपयिता
गोपितारौ / गोपयितारौ
गोपितारः / गोपयितारः
मध्यम
गोपितासे / गोपयितासे
गोपितासाथे / गोपयितासाथे
गोपिताध्वे / गोपयिताध्वे
उत्तम
गोपिताहे / गोपयिताहे
गोपितास्वहे / गोपयितास्वहे
गोपितास्महे / गोपयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गोपिष्यते / गोपयिष्यते
गोपिष्येते / गोपयिष्येते
गोपिष्यन्ते / गोपयिष्यन्ते
मध्यम
गोपिष्यसे / गोपयिष्यसे
गोपिष्येथे / गोपयिष्येथे
गोपिष्यध्वे / गोपयिष्यध्वे
उत्तम
गोपिष्ये / गोपयिष्ये
गोपिष्यावहे / गोपयिष्यावहे
गोपिष्यामहे / गोपयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गोप्यताम् / गुप्यताम्
गोप्येताम् / गुप्येताम्
गोप्यन्ताम् / गुप्यन्ताम्
मध्यम
गोप्यस्व / गुप्यस्व
गोप्येथाम् / गुप्येथाम्
गोप्यध्वम् / गुप्यध्वम्
उत्तम
गोप्यै / गुप्यै
गोप्यावहै / गुप्यावहै
गोप्यामहै / गुप्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगोप्यत / अगुप्यत
अगोप्येताम् / अगुप्येताम्
अगोप्यन्त / अगुप्यन्त
मध्यम
अगोप्यथाः / अगुप्यथाः
अगोप्येथाम् / अगुप्येथाम्
अगोप्यध्वम् / अगुप्यध्वम्
उत्तम
अगोप्ये / अगुप्ये
अगोप्यावहि / अगुप्यावहि
अगोप्यामहि / अगुप्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गोप्येत / गुप्येत
गोप्येयाताम् / गुप्येयाताम्
गोप्येरन् / गुप्येरन्
मध्यम
गोप्येथाः / गुप्येथाः
गोप्येयाथाम् / गुप्येयाथाम्
गोप्येध्वम् / गुप्येध्वम्
उत्तम
गोप्येय / गुप्येय
गोप्येवहि / गुप्येवहि
गोप्येमहि / गुप्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गोपिषीष्ट / गोपयिषीष्ट
गोपिषीयास्ताम् / गोपयिषीयास्ताम्
गोपिषीरन् / गोपयिषीरन्
मध्यम
गोपिषीष्ठाः / गोपयिषीष्ठाः
गोपिषीयास्थाम् / गोपयिषीयास्थाम्
गोपिषीध्वम् / गोपयिषीढ्वम् / गोपयिषीध्वम्
उत्तम
गोपिषीय / गोपयिषीय
गोपिषीवहि / गोपयिषीवहि
गोपिषीमहि / गोपयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगोपि
अगोपिषाताम् / अगोपयिषाताम्
अगोपिषत / अगोपयिषत
मध्यम
अगोपिष्ठाः / अगोपयिष्ठाः
अगोपिषाथाम् / अगोपयिषाथाम्
अगोपिढ्वम् / अगोपयिढ्वम् / अगोपयिध्वम्
उत्तम
अगोपिषि / अगोपयिषि
अगोपिष्वहि / अगोपयिष्वहि
अगोपिष्महि / अगोपयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगोपिष्यत / अगोपयिष्यत
अगोपिष्येताम् / अगोपयिष्येताम्
अगोपिष्यन्त / अगोपयिष्यन्त
मध्यम
अगोपिष्यथाः / अगोपयिष्यथाः
अगोपिष्येथाम् / अगोपयिष्येथाम्
अगोपिष्यध्वम् / अगोपयिष्यध्वम्
उत्तम
अगोपिष्ये / अगोपयिष्ये
अगोपिष्यावहि / अगोपयिष्यावहि
अगोपिष्यामहि / अगोपयिष्यामहि