गुदित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गुदितम्
गुदिते
गुदितानि
सम्बोधन
गुदित
गुदिते
गुदितानि
द्वितीया
गुदितम्
गुदिते
गुदितानि
तृतीया
गुदितेन
गुदिताभ्याम्
गुदितैः
चतुर्थी
गुदिताय
गुदिताभ्याम्
गुदितेभ्यः
पञ्चमी
गुदितात् / गुदिताद्
गुदिताभ्याम्
गुदितेभ्यः
षष्ठी
गुदितस्य
गुदितयोः
गुदितानाम्
सप्तमी
गुदिते
गुदितयोः
गुदितेषु
 
एक
द्वि
बहु
प्रथमा
गुदितम्
गुदिते
गुदितानि
सम्बोधन
गुदित
गुदिते
गुदितानि
द्वितीया
गुदितम्
गुदिते
गुदितानि
तृतीया
गुदितेन
गुदिताभ्याम्
गुदितैः
चतुर्थी
गुदिताय
गुदिताभ्याम्
गुदितेभ्यः
पञ्चमी
गुदितात् / गुदिताद्
गुदिताभ्याम्
गुदितेभ्यः
षष्ठी
गुदितस्य
गुदितयोः
गुदितानाम्
सप्तमी
गुदिते
गुदितयोः
गुदितेषु


अन्याः