गाह् धातुरूपाणि - गाहूँ विलोडने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गाह्यते
गाह्येते
गाह्यन्ते
मध्यम
गाह्यसे
गाह्येथे
गाह्यध्वे
उत्तम
गाह्ये
गाह्यावहे
गाह्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगाहे
जगाहाते
जगाहिरे
मध्यम
जगाहिषे / जघाक्षे
जगाहाथे
जगाहिढ्वे / जगाहिध्वे / जघाढ्वे
उत्तम
जगाहे
जगाहिवहे / जगाह्वहे
जगाहिमहे / जगाह्महे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गाहिता / गाढा
गाहितारौ / गाढारौ
गाहितारः / गाढारः
मध्यम
गाहितासे / गाढासे
गाहितासाथे / गाढासाथे
गाहिताध्वे / गाढाध्वे
उत्तम
गाहिताहे / गाढाहे
गाहितास्वहे / गाढास्वहे
गाहितास्महे / गाढास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गाहिष्यते / घाक्ष्यते
गाहिष्येते / घाक्ष्येते
गाहिष्यन्ते / घाक्ष्यन्ते
मध्यम
गाहिष्यसे / घाक्ष्यसे
गाहिष्येथे / घाक्ष्येथे
गाहिष्यध्वे / घाक्ष्यध्वे
उत्तम
गाहिष्ये / घाक्ष्ये
गाहिष्यावहे / घाक्ष्यावहे
गाहिष्यामहे / घाक्ष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गाह्यताम्
गाह्येताम्
गाह्यन्ताम्
मध्यम
गाह्यस्व
गाह्येथाम्
गाह्यध्वम्
उत्तम
गाह्यै
गाह्यावहै
गाह्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाह्यत
अगाह्येताम्
अगाह्यन्त
मध्यम
अगाह्यथाः
अगाह्येथाम्
अगाह्यध्वम्
उत्तम
अगाह्ये
अगाह्यावहि
अगाह्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गाह्येत
गाह्येयाताम्
गाह्येरन्
मध्यम
गाह्येथाः
गाह्येयाथाम्
गाह्येध्वम्
उत्तम
गाह्येय
गाह्येवहि
गाह्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गाहिषीष्ट / घाक्षीष्ट
गाहिषीयास्ताम् / घाक्षीयास्ताम्
गाहिषीरन् / घाक्षीरन्
मध्यम
गाहिषीष्ठाः / घाक्षीष्ठाः
गाहिषीयास्थाम् / घाक्षीयास्थाम्
गाहिषीढ्वम् / गाहिषीध्वम् / घाक्षीध्वम्
उत्तम
गाहिषीय / घाक्षीय
गाहिषीवहि / घाक्षीवहि
गाहिषीमहि / घाक्षीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाहि
अगाहिषाताम् / अघाक्षाताम्
अगाहिषत / अघाक्षत
मध्यम
अगाहिष्ठाः / अगाढाः
अगाहिषाथाम् / अघाक्षाथाम्
अगाहिढ्वम् / अगाहिध्वम् / अघाढ्वम्
उत्तम
अगाहिषि / अघाक्षि
अगाहिष्वहि / अघाक्ष्वहि
अगाहिष्महि / अघाक्ष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाहिष्यत / अघाक्ष्यत
अगाहिष्येताम् / अघाक्ष्येताम्
अगाहिष्यन्त / अघाक्ष्यन्त
मध्यम
अगाहिष्यथाः / अघाक्ष्यथाः
अगाहिष्येथाम् / अघाक्ष्येथाम्
अगाहिष्यध्वम् / अघाक्ष्यध्वम्
उत्तम
अगाहिष्ये / अघाक्ष्ये
अगाहिष्यावहि / अघाक्ष्यावहि
अगाहिष्यामहि / अघाक्ष्यामहि