गाहमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाहमाना
गाहमाने
गाहमानाः
सम्बोधन
गाहमाने
गाहमाने
गाहमानाः
द्वितीया
गाहमानाम्
गाहमाने
गाहमानाः
तृतीया
गाहमानया
गाहमानाभ्याम्
गाहमानाभिः
चतुर्थी
गाहमानायै
गाहमानाभ्याम्
गाहमानाभ्यः
पञ्चमी
गाहमानायाः
गाहमानाभ्याम्
गाहमानाभ्यः
षष्ठी
गाहमानायाः
गाहमानयोः
गाहमानानाम्
सप्तमी
गाहमानायाम्
गाहमानयोः
गाहमानासु
 
एक
द्वि
बहु
प्रथमा
गाहमाना
गाहमाने
गाहमानाः
सम्बोधन
गाहमाने
गाहमाने
गाहमानाः
द्वितीया
गाहमानाम्
गाहमाने
गाहमानाः
तृतीया
गाहमानया
गाहमानाभ्याम्
गाहमानाभिः
चतुर्थी
गाहमानायै
गाहमानाभ्याम्
गाहमानाभ्यः
पञ्चमी
गाहमानायाः
गाहमानाभ्याम्
गाहमानाभ्यः
षष्ठी
गाहमानायाः
गाहमानयोः
गाहमानानाम्
सप्तमी
गाहमानायाम्
गाहमानयोः
गाहमानासु


अन्याः