गार्त शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गार्तम्
गार्ते
गार्तानि
सम्बोधन
गार्त
गार्ते
गार्तानि
द्वितीया
गार्तम्
गार्ते
गार्तानि
तृतीया
गार्तेन
गार्ताभ्याम्
गार्तैः
चतुर्थी
गार्ताय
गार्ताभ्याम्
गार्तेभ्यः
पञ्चमी
गार्तात् / गार्ताद्
गार्ताभ्याम्
गार्तेभ्यः
षष्ठी
गार्तस्य
गार्तयोः
गार्तानाम्
सप्तमी
गार्ते
गार्तयोः
गार्तेषु
 
एक
द्वि
बहु
प्रथमा
गार्तम्
गार्ते
गार्तानि
सम्बोधन
गार्त
गार्ते
गार्तानि
द्वितीया
गार्तम्
गार्ते
गार्तानि
तृतीया
गार्तेन
गार्ताभ्याम्
गार्तैः
चतुर्थी
गार्ताय
गार्ताभ्याम्
गार्तेभ्यः
पञ्चमी
गार्तात् / गार्ताद्
गार्ताभ्याम्
गार्तेभ्यः
षष्ठी
गार्तस्य
गार्तयोः
गार्तानाम्
सप्तमी
गार्ते
गार्तयोः
गार्तेषु


अन्याः