गाधमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गाधमानम्
गाधमाने
गाधमानानि
सम्बोधन
गाधमान
गाधमाने
गाधमानानि
द्वितीया
गाधमानम्
गाधमाने
गाधमानानि
तृतीया
गाधमानेन
गाधमानाभ्याम्
गाधमानैः
चतुर्थी
गाधमानाय
गाधमानाभ्याम्
गाधमानेभ्यः
पञ्चमी
गाधमानात् / गाधमानाद्
गाधमानाभ्याम्
गाधमानेभ्यः
षष्ठी
गाधमानस्य
गाधमानयोः
गाधमानानाम्
सप्तमी
गाधमाने
गाधमानयोः
गाधमानेषु
 
एक
द्वि
बहु
प्रथमा
गाधमानम्
गाधमाने
गाधमानानि
सम्बोधन
गाधमान
गाधमाने
गाधमानानि
द्वितीया
गाधमानम्
गाधमाने
गाधमानानि
तृतीया
गाधमानेन
गाधमानाभ्याम्
गाधमानैः
चतुर्थी
गाधमानाय
गाधमानाभ्याम्
गाधमानेभ्यः
पञ्चमी
गाधमानात् / गाधमानाद्
गाधमानाभ्याम्
गाधमानेभ्यः
षष्ठी
गाधमानस्य
गाधमानयोः
गाधमानानाम्
सप्तमी
गाधमाने
गाधमानयोः
गाधमानेषु


अन्याः