गहीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गहीयम्
गहीये
गहीयानि
सम्बोधन
गहीय
गहीये
गहीयानि
द्वितीया
गहीयम्
गहीये
गहीयानि
तृतीया
गहीयेन
गहीयाभ्याम्
गहीयैः
चतुर्थी
गहीयाय
गहीयाभ्याम्
गहीयेभ्यः
पञ्चमी
गहीयात् / गहीयाद्
गहीयाभ्याम्
गहीयेभ्यः
षष्ठी
गहीयस्य
गहीययोः
गहीयानाम्
सप्तमी
गहीये
गहीययोः
गहीयेषु
 
एक
द्वि
बहु
प्रथमा
गहीयम्
गहीये
गहीयानि
सम्बोधन
गहीय
गहीये
गहीयानि
द्वितीया
गहीयम्
गहीये
गहीयानि
तृतीया
गहीयेन
गहीयाभ्याम्
गहीयैः
चतुर्थी
गहीयाय
गहीयाभ्याम्
गहीयेभ्यः
पञ्चमी
गहीयात् / गहीयाद्
गहीयाभ्याम्
गहीयेभ्यः
षष्ठी
गहीयस्य
गहीययोः
गहीयानाम्
सप्तमी
गहीये
गहीययोः
गहीयेषु


अन्याः