गवेषयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गवेषयितव्या
गवेषयितव्ये
गवेषयितव्याः
सम्बोधन
गवेषयितव्ये
गवेषयितव्ये
गवेषयितव्याः
द्वितीया
गवेषयितव्याम्
गवेषयितव्ये
गवेषयितव्याः
तृतीया
गवेषयितव्यया
गवेषयितव्याभ्याम्
गवेषयितव्याभिः
चतुर्थी
गवेषयितव्यायै
गवेषयितव्याभ्याम्
गवेषयितव्याभ्यः
पञ्चमी
गवेषयितव्यायाः
गवेषयितव्याभ्याम्
गवेषयितव्याभ्यः
षष्ठी
गवेषयितव्यायाः
गवेषयितव्ययोः
गवेषयितव्यानाम्
सप्तमी
गवेषयितव्यायाम्
गवेषयितव्ययोः
गवेषयितव्यासु
 
एक
द्वि
बहु
प्रथमा
गवेषयितव्या
गवेषयितव्ये
गवेषयितव्याः
सम्बोधन
गवेषयितव्ये
गवेषयितव्ये
गवेषयितव्याः
द्वितीया
गवेषयितव्याम्
गवेषयितव्ये
गवेषयितव्याः
तृतीया
गवेषयितव्यया
गवेषयितव्याभ्याम्
गवेषयितव्याभिः
चतुर्थी
गवेषयितव्यायै
गवेषयितव्याभ्याम्
गवेषयितव्याभ्यः
पञ्चमी
गवेषयितव्यायाः
गवेषयितव्याभ्याम्
गवेषयितव्याभ्यः
षष्ठी
गवेषयितव्यायाः
गवेषयितव्ययोः
गवेषयितव्यानाम्
सप्तमी
गवेषयितव्यायाम्
गवेषयितव्ययोः
गवेषयितव्यासु


अन्याः