गल्हिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गल्हिता
गल्हिते
गल्हिताः
सम्बोधन
गल्हिते
गल्हिते
गल्हिताः
द्वितीया
गल्हिताम्
गल्हिते
गल्हिताः
तृतीया
गल्हितया
गल्हिताभ्याम्
गल्हिताभिः
चतुर्थी
गल्हितायै
गल्हिताभ्याम्
गल्हिताभ्यः
पञ्चमी
गल्हितायाः
गल्हिताभ्याम्
गल्हिताभ्यः
षष्ठी
गल्हितायाः
गल्हितयोः
गल्हितानाम्
सप्तमी
गल्हितायाम्
गल्हितयोः
गल्हितासु
 
एक
द्वि
बहु
प्रथमा
गल्हिता
गल्हिते
गल्हिताः
सम्बोधन
गल्हिते
गल्हिते
गल्हिताः
द्वितीया
गल्हिताम्
गल्हिते
गल्हिताः
तृतीया
गल्हितया
गल्हिताभ्याम्
गल्हिताभिः
चतुर्थी
गल्हितायै
गल्हिताभ्याम्
गल्हिताभ्यः
पञ्चमी
गल्हितायाः
गल्हिताभ्याम्
गल्हिताभ्यः
षष्ठी
गल्हितायाः
गल्हितयोः
गल्हितानाम्
सप्तमी
गल्हितायाम्
गल्हितयोः
गल्हितासु


अन्याः