गर्दित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गर्दित्री
गर्दित्र्यौ
गर्दित्र्यः
सम्बोधन
गर्दित्रि
गर्दित्र्यौ
गर्दित्र्यः
द्वितीया
गर्दित्रीम्
गर्दित्र्यौ
गर्दित्रीः
तृतीया
गर्दित्र्या
गर्दित्रीभ्याम्
गर्दित्रीभिः
चतुर्थी
गर्दित्र्यै
गर्दित्रीभ्याम्
गर्दित्रीभ्यः
पञ्चमी
गर्दित्र्याः
गर्दित्रीभ्याम्
गर्दित्रीभ्यः
षष्ठी
गर्दित्र्याः
गर्दित्र्योः
गर्दित्रीणाम्
सप्तमी
गर्दित्र्याम्
गर्दित्र्योः
गर्दित्रीषु
 
एक
द्वि
बहु
प्रथमा
गर्दित्री
गर्दित्र्यौ
गर्दित्र्यः
सम्बोधन
गर्दित्रि
गर्दित्र्यौ
गर्दित्र्यः
द्वितीया
गर्दित्रीम्
गर्दित्र्यौ
गर्दित्रीः
तृतीया
गर्दित्र्या
गर्दित्रीभ्याम्
गर्दित्रीभिः
चतुर्थी
गर्दित्र्यै
गर्दित्रीभ्याम्
गर्दित्रीभ्यः
पञ्चमी
गर्दित्र्याः
गर्दित्रीभ्याम्
गर्दित्रीभ्यः
षष्ठी
गर्दित्र्याः
गर्दित्र्योः
गर्दित्रीणाम्
सप्तमी
गर्दित्र्याम्
गर्दित्र्योः
गर्दित्रीषु


अन्याः