गमन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गमनम्
गमने
गमनानि
सम्बोधन
गमन
गमने
गमनानि
द्वितीया
गमनम्
गमने
गमनानि
तृतीया
गमनेन
गमनाभ्याम्
गमनैः
चतुर्थी
गमनाय
गमनाभ्याम्
गमनेभ्यः
पञ्चमी
गमनात् / गमनाद्
गमनाभ्याम्
गमनेभ्यः
षष्ठी
गमनस्य
गमनयोः
गमनानाम्
सप्तमी
गमने
गमनयोः
गमनेषु
 
एक
द्वि
बहु
प्रथमा
गमनम्
गमने
गमनानि
सम्बोधन
गमन
गमने
गमनानि
द्वितीया
गमनम्
गमने
गमनानि
तृतीया
गमनेन
गमनाभ्याम्
गमनैः
चतुर्थी
गमनाय
गमनाभ्याम्
गमनेभ्यः
पञ्चमी
गमनात् / गमनाद्
गमनाभ्याम्
गमनेभ्यः
षष्ठी
गमनस्य
गमनयोः
गमनानाम्
सप्तमी
गमने
गमनयोः
गमनेषु