गञ्ज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गञ्जम्
गञ्जे
गञ्जानि
सम्बोधन
गञ्ज
गञ्जे
गञ्जानि
द्वितीया
गञ्जम्
गञ्जे
गञ्जानि
तृतीया
गञ्जेन
गञ्जाभ्याम्
गञ्जैः
चतुर्थी
गञ्जाय
गञ्जाभ्याम्
गञ्जेभ्यः
पञ्चमी
गञ्जात् / गञ्जाद्
गञ्जाभ्याम्
गञ्जेभ्यः
षष्ठी
गञ्जस्य
गञ्जयोः
गञ्जानाम्
सप्तमी
गञ्जे
गञ्जयोः
गञ्जेषु
 
एक
द्वि
बहु
प्रथमा
गञ्जम्
गञ्जे
गञ्जानि
सम्बोधन
गञ्ज
गञ्जे
गञ्जानि
द्वितीया
गञ्जम्
गञ्जे
गञ्जानि
तृतीया
गञ्जेन
गञ्जाभ्याम्
गञ्जैः
चतुर्थी
गञ्जाय
गञ्जाभ्याम्
गञ्जेभ्यः
पञ्चमी
गञ्जात् / गञ्जाद्
गञ्जाभ्याम्
गञ्जेभ्यः
षष्ठी
गञ्जस्य
गञ्जयोः
गञ्जानाम्
सप्तमी
गञ्जे
गञ्जयोः
गञ्जेषु


अन्याः