गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गज्यते
गज्येते
गज्यन्ते
मध्यम
गज्यसे
गज्येथे
गज्यध्वे
उत्तम
गज्ये
गज्यावहे
गज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगजे
जगजाते
जगजिरे
मध्यम
जगजिषे
जगजाथे
जगजिध्वे
उत्तम
जगजे
जगजिवहे
जगजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गजिता
गजितारौ
गजितारः
मध्यम
गजितासे
गजितासाथे
गजिताध्वे
उत्तम
गजिताहे
गजितास्वहे
गजितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गजिष्यते
गजिष्येते
गजिष्यन्ते
मध्यम
गजिष्यसे
गजिष्येथे
गजिष्यध्वे
उत्तम
गजिष्ये
गजिष्यावहे
गजिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गज्यताम्
गज्येताम्
गज्यन्ताम्
मध्यम
गज्यस्व
गज्येथाम्
गज्यध्वम्
उत्तम
गज्यै
गज्यावहै
गज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगज्यत
अगज्येताम्
अगज्यन्त
मध्यम
अगज्यथाः
अगज्येथाम्
अगज्यध्वम्
उत्तम
अगज्ये
अगज्यावहि
अगज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गज्येत
गज्येयाताम्
गज्येरन्
मध्यम
गज्येथाः
गज्येयाथाम्
गज्येध्वम्
उत्तम
गज्येय
गज्येवहि
गज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गजिषीष्ट
गजिषीयास्ताम्
गजिषीरन्
मध्यम
गजिषीष्ठाः
गजिषीयास्थाम्
गजिषीध्वम्
उत्तम
गजिषीय
गजिषीवहि
गजिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाजि
अगजिषाताम्
अगजिषत
मध्यम
अगजिष्ठाः
अगजिषाथाम्
अगजिढ्वम्
उत्तम
अगजिषि
अगजिष्वहि
अगजिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगजिष्यत
अगजिष्येताम्
अगजिष्यन्त
मध्यम
अगजिष्यथाः
अगजिष्येथाम्
अगजिष्यध्वम्
उत्तम
अगजिष्ये
अगजिष्यावहि
अगजिष्यामहि