गज् धातुरूपाणि - गजँ शब्दार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
गजति
गजतः
गजन्ति
मध्यम
गजसि
गजथः
गजथ
उत्तम
गजामि
गजावः
गजामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जगाज
जगजतुः
जगजुः
मध्यम
जगजिथ
जगजथुः
जगज
उत्तम
जगज / जगाज
जगजिव
जगजिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
गजिता
गजितारौ
गजितारः
मध्यम
गजितासि
गजितास्थः
गजितास्थ
उत्तम
गजितास्मि
गजितास्वः
गजितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
गजिष्यति
गजिष्यतः
गजिष्यन्ति
मध्यम
गजिष्यसि
गजिष्यथः
गजिष्यथ
उत्तम
गजिष्यामि
गजिष्यावः
गजिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
गजतात् / गजताद् / गजतु
गजताम्
गजन्तु
मध्यम
गजतात् / गजताद् / गज
गजतम्
गजत
उत्तम
गजानि
गजाव
गजाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगजत् / अगजद्
अगजताम्
अगजन्
मध्यम
अगजः
अगजतम्
अगजत
उत्तम
अगजम्
अगजाव
अगजाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गजेत् / गजेद्
गजेताम्
गजेयुः
मध्यम
गजेः
गजेतम्
गजेत
उत्तम
गजेयम्
गजेव
गजेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
गज्यात् / गज्याद्
गज्यास्ताम्
गज्यासुः
मध्यम
गज्याः
गज्यास्तम्
गज्यास्त
उत्तम
गज्यासम्
गज्यास्व
गज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगाजीत् / अगाजीद् / अगजीत् / अगजीद्
अगाजिष्टाम् / अगजिष्टाम्
अगाजिषुः / अगजिषुः
मध्यम
अगाजीः / अगजीः
अगाजिष्टम् / अगजिष्टम्
अगाजिष्ट / अगजिष्ट
उत्तम
अगाजिषम् / अगजिषम्
अगाजिष्व / अगजिष्व
अगाजिष्म / अगजिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगजिष्यत् / अगजिष्यद्
अगजिष्यताम्
अगजिष्यन्
मध्यम
अगजिष्यः
अगजिष्यतम्
अगजिष्यत
उत्तम
अगजिष्यम्
अगजिष्याव
अगजिष्याम