गजित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गजितम्
गजिते
गजितानि
सम्बोधन
गजित
गजिते
गजितानि
द्वितीया
गजितम्
गजिते
गजितानि
तृतीया
गजितेन
गजिताभ्याम्
गजितैः
चतुर्थी
गजिताय
गजिताभ्याम्
गजितेभ्यः
पञ्चमी
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
षष्ठी
गजितस्य
गजितयोः
गजितानाम्
सप्तमी
गजिते
गजितयोः
गजितेषु
 
एक
द्वि
बहु
प्रथमा
गजितम्
गजिते
गजितानि
सम्बोधन
गजित
गजिते
गजितानि
द्वितीया
गजितम्
गजिते
गजितानि
तृतीया
गजितेन
गजिताभ्याम्
गजितैः
चतुर्थी
गजिताय
गजिताभ्याम्
गजितेभ्यः
पञ्चमी
गजितात् / गजिताद्
गजिताभ्याम्
गजितेभ्यः
षष्ठी
गजितस्य
गजितयोः
गजितानाम्
सप्तमी
गजिते
गजितयोः
गजितेषु


अन्याः