गच्छन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
गच्छन्ती
गच्छन्त्यौ
गच्छन्त्यः
सम्बोधन
गच्छन्ति
गच्छन्त्यौ
गच्छन्त्यः
द्वितीया
गच्छन्तीम्
गच्छन्त्यौ
गच्छन्तीः
तृतीया
गच्छन्त्या
गच्छन्तीभ्याम्
गच्छन्तीभिः
चतुर्थी
गच्छन्त्यै
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
पञ्चमी
गच्छन्त्याः
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
षष्ठी
गच्छन्त्याः
गच्छन्त्योः
गच्छन्तीनाम्
सप्तमी
गच्छन्त्याम्
गच्छन्त्योः
गच्छन्तीषु
 
एक
द्वि
बहु
प्रथमा
गच्छन्ती
गच्छन्त्यौ
गच्छन्त्यः
सम्बोधन
गच्छन्ति
गच्छन्त्यौ
गच्छन्त्यः
द्वितीया
गच्छन्तीम्
गच्छन्त्यौ
गच्छन्तीः
तृतीया
गच्छन्त्या
गच्छन्तीभ्याम्
गच्छन्तीभिः
चतुर्थी
गच्छन्त्यै
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
पञ्चमी
गच्छन्त्याः
गच्छन्तीभ्याम्
गच्छन्तीभ्यः
षष्ठी
गच्छन्त्याः
गच्छन्त्योः
गच्छन्तीनाम्
सप्तमी
गच्छन्त्याम्
गच्छन्त्योः
गच्छन्तीषु