ख्या धातुरूपाणि - ख्या प्रकथने - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यायते
ख्यायेते
ख्यायन्ते
मध्यम
ख्यायसे
ख्यायेथे
ख्यायध्वे
उत्तम
ख्याये
ख्यायावहे
ख्यायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चख्ये
चख्याते
चख्यिरे
मध्यम
चख्यिषे
चख्याथे
चख्यिढ्वे / चख्यिध्वे
उत्तम
चख्ये
चख्यिवहे
चख्यिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यायिता / ख्याता
ख्यायितारौ / ख्यातारौ
ख्यायितारः / ख्यातारः
मध्यम
ख्यायितासे / ख्यातासे
ख्यायितासाथे / ख्यातासाथे
ख्यायिताध्वे / ख्याताध्वे
उत्तम
ख्यायिताहे / ख्याताहे
ख्यायितास्वहे / ख्यातास्वहे
ख्यायितास्महे / ख्यातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यायिष्यते / ख्यास्यते
ख्यायिष्येते / ख्यास्येते
ख्यायिष्यन्ते / ख्यास्यन्ते
मध्यम
ख्यायिष्यसे / ख्यास्यसे
ख्यायिष्येथे / ख्यास्येथे
ख्यायिष्यध्वे / ख्यास्यध्वे
उत्तम
ख्यायिष्ये / ख्यास्ये
ख्यायिष्यावहे / ख्यास्यावहे
ख्यायिष्यामहे / ख्यास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यायताम्
ख्यायेताम्
ख्यायन्ताम्
मध्यम
ख्यायस्व
ख्यायेथाम्
ख्यायध्वम्
उत्तम
ख्यायै
ख्यायावहै
ख्यायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अख्यायत
अख्यायेताम्
अख्यायन्त
मध्यम
अख्यायथाः
अख्यायेथाम्
अख्यायध्वम्
उत्तम
अख्याये
अख्यायावहि
अख्यायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यायेत
ख्यायेयाताम्
ख्यायेरन्
मध्यम
ख्यायेथाः
ख्यायेयाथाम्
ख्यायेध्वम्
उत्तम
ख्यायेय
ख्यायेवहि
ख्यायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ख्यायिषीष्ट / ख्येषीष्ट / ख्यासीष्ट
ख्यायिषीयास्ताम् / ख्येषीयास्ताम् / ख्यासीयास्ताम्
ख्यायिषीरन् / ख्येषीरन् / ख्यासीरन्
मध्यम
ख्यायिषीष्ठाः / ख्येषीष्ठाः / ख्यासीष्ठाः
ख्यायिषीयास्थाम् / ख्येषीयास्थाम् / ख्यासीयास्थाम्
ख्यायिषीढ्वम् / ख्यायिषीध्वम् / ख्येषीढ्वम् / ख्यासीध्वम्
उत्तम
ख्यायिषीय / ख्येषीय / ख्यासीय
ख्यायिषीवहि / ख्येषीवहि / ख्यासीवहि
ख्यायिषीमहि / ख्येषीमहि / ख्यासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अख्याय
अख्येताम्
अख्यन्त
मध्यम
अख्यथाः
अख्येथाम्
अख्यध्वम्
उत्तम
अख्ये
अख्यावहि
अख्यामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अख्यायिष्यत / अख्यास्यत
अख्यायिष्येताम् / अख्यास्येताम्
अख्यायिष्यन्त / अख्यास्यन्त
मध्यम
अख्यायिष्यथाः / अख्यास्यथाः
अख्यायिष्येथाम् / अख्यास्येथाम्
अख्यायिष्यध्वम् / अख्यास्यध्वम्
उत्तम
अख्यायिष्ये / अख्यास्ये
अख्यायिष्यावहि / अख्यास्यावहि
अख्यायिष्यामहि / अख्यास्यामहि