खुडिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खुडिता
खुडिते
खुडिताः
सम्बोधन
खुडिते
खुडिते
खुडिताः
द्वितीया
खुडिताम्
खुडिते
खुडिताः
तृतीया
खुडितया
खुडिताभ्याम्
खुडिताभिः
चतुर्थी
खुडितायै
खुडिताभ्याम्
खुडिताभ्यः
पञ्चमी
खुडितायाः
खुडिताभ्याम्
खुडिताभ्यः
षष्ठी
खुडितायाः
खुडितयोः
खुडितानाम्
सप्तमी
खुडितायाम्
खुडितयोः
खुडितासु
 
एक
द्वि
बहु
प्रथमा
खुडिता
खुडिते
खुडिताः
सम्बोधन
खुडिते
खुडिते
खुडिताः
द्वितीया
खुडिताम्
खुडिते
खुडिताः
तृतीया
खुडितया
खुडिताभ्याम्
खुडिताभिः
चतुर्थी
खुडितायै
खुडिताभ्याम्
खुडिताभ्यः
पञ्चमी
खुडितायाः
खुडिताभ्याम्
खुडिताभ्यः
षष्ठी
खुडितायाः
खुडितयोः
खुडितानाम्
सप्तमी
खुडितायाम्
खुडितयोः
खुडितासु


अन्याः