खाडिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खाडिता
खाडिते
खाडिताः
सम्बोधन
खाडिते
खाडिते
खाडिताः
द्वितीया
खाडिताम्
खाडिते
खाडिताः
तृतीया
खाडितया
खाडिताभ्याम्
खाडिताभिः
चतुर्थी
खाडितायै
खाडिताभ्याम्
खाडिताभ्यः
पञ्चमी
खाडितायाः
खाडिताभ्याम्
खाडिताभ्यः
षष्ठी
खाडितायाः
खाडितयोः
खाडितानाम्
सप्तमी
खाडितायाम्
खाडितयोः
खाडितासु
 
एक
द्वि
बहु
प्रथमा
खाडिता
खाडिते
खाडिताः
सम्बोधन
खाडिते
खाडिते
खाडिताः
द्वितीया
खाडिताम्
खाडिते
खाडिताः
तृतीया
खाडितया
खाडिताभ्याम्
खाडिताभिः
चतुर्थी
खाडितायै
खाडिताभ्याम्
खाडिताभ्यः
पञ्चमी
खाडितायाः
खाडिताभ्याम्
खाडिताभ्यः
षष्ठी
खाडितायाः
खाडितयोः
खाडितानाम्
सप्तमी
खाडितायाम्
खाडितयोः
खाडितासु


अन्याः