खल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खलम्
खले
खलानि
सम्बोधन
खल
खले
खलानि
द्वितीया
खलम्
खले
खलानि
तृतीया
खलेन
खलाभ्याम्
खलैः
चतुर्थी
खलाय
खलाभ्याम्
खलेभ्यः
पञ्चमी
खलात् / खलाद्
खलाभ्याम्
खलेभ्यः
षष्ठी
खलस्य
खलयोः
खलानाम्
सप्तमी
खले
खलयोः
खलेषु
 
एक
द्वि
बहु
प्रथमा
खलम्
खले
खलानि
सम्बोधन
खल
खले
खलानि
द्वितीया
खलम्
खले
खलानि
तृतीया
खलेन
खलाभ्याम्
खलैः
चतुर्थी
खलाय
खलाभ्याम्
खलेभ्यः
पञ्चमी
खलात् / खलाद्
खलाभ्याम्
खलेभ्यः
षष्ठी
खलस्य
खलयोः
खलानाम्
सप्तमी
खले
खलयोः
खलेषु


अन्याः