खल् धातुरूपाणि - खलँ सञ्चलने सञ्चये च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खल्यते
खल्येते
खल्यन्ते
मध्यम
खल्यसे
खल्येथे
खल्यध्वे
उत्तम
खल्ये
खल्यावहे
खल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखले
चखलाते
चखलिरे
मध्यम
चखलिषे
चखलाथे
चखलिढ्वे / चखलिध्वे
उत्तम
चखले
चखलिवहे
चखलिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खलिता
खलितारौ
खलितारः
मध्यम
खलितासे
खलितासाथे
खलिताध्वे
उत्तम
खलिताहे
खलितास्वहे
खलितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खलिष्यते
खलिष्येते
खलिष्यन्ते
मध्यम
खलिष्यसे
खलिष्येथे
खलिष्यध्वे
उत्तम
खलिष्ये
खलिष्यावहे
खलिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खल्यताम्
खल्येताम्
खल्यन्ताम्
मध्यम
खल्यस्व
खल्येथाम्
खल्यध्वम्
उत्तम
खल्यै
खल्यावहै
खल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखल्यत
अखल्येताम्
अखल्यन्त
मध्यम
अखल्यथाः
अखल्येथाम्
अखल्यध्वम्
उत्तम
अखल्ये
अखल्यावहि
अखल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खल्येत
खल्येयाताम्
खल्येरन्
मध्यम
खल्येथाः
खल्येयाथाम्
खल्येध्वम्
उत्तम
खल्येय
खल्येवहि
खल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खलिषीष्ट
खलिषीयास्ताम्
खलिषीरन्
मध्यम
खलिषीष्ठाः
खलिषीयास्थाम्
खलिषीढ्वम् / खलिषीध्वम्
उत्तम
खलिषीय
खलिषीवहि
खलिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखालि
अखलिषाताम्
अखलिषत
मध्यम
अखलिष्ठाः
अखलिषाथाम्
अखलिढ्वम् / अखलिध्वम्
उत्तम
अखलिषि
अखलिष्वहि
अखलिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखलिष्यत
अखलिष्येताम्
अखलिष्यन्त
मध्यम
अखलिष्यथाः
अखलिष्येथाम्
अखलिष्यध्वम्
उत्तम
अखलिष्ये
अखलिष्यावहि
अखलिष्यामहि