खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दति
खर्दतः
खर्दन्ति
मध्यम
खर्दसि
खर्दथः
खर्दथ
उत्तम
खर्दामि
खर्दावः
खर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चखर्द
चखर्दतुः
चखर्दुः
मध्यम
चखर्दिथ
चखर्दथुः
चखर्द
उत्तम
चखर्द
चखर्दिव
चखर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिता
खर्दितारौ
खर्दितारः
मध्यम
खर्दितासि
खर्दितास्थः
खर्दितास्थ
उत्तम
खर्दितास्मि
खर्दितास्वः
खर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिष्यति
खर्दिष्यतः
खर्दिष्यन्ति
मध्यम
खर्दिष्यसि
खर्दिष्यथः
खर्दिष्यथ
उत्तम
खर्दिष्यामि
खर्दिष्यावः
खर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दतात् / खर्दताद् / खर्दतु
खर्दताम्
खर्दन्तु
मध्यम
खर्दतात् / खर्दताद् / खर्द
खर्दतम्
खर्दत
उत्तम
खर्दानि
खर्दाव
खर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दत् / अखर्दद्
अखर्दताम्
अखर्दन्
मध्यम
अखर्दः
अखर्दतम्
अखर्दत
उत्तम
अखर्दम्
अखर्दाव
अखर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्देत् / खर्देद्
खर्देताम्
खर्देयुः
मध्यम
खर्देः
खर्देतम्
खर्देत
उत्तम
खर्देयम्
खर्देव
खर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्यात् / खर्द्याद्
खर्द्यास्ताम्
खर्द्यासुः
मध्यम
खर्द्याः
खर्द्यास्तम्
खर्द्यास्त
उत्तम
खर्द्यासम्
खर्द्यास्व
खर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दीत् / अखर्दीद्
अखर्दिष्टाम्
अखर्दिषुः
मध्यम
अखर्दीः
अखर्दिष्टम्
अखर्दिष्ट
उत्तम
अखर्दिषम्
अखर्दिष्व
अखर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दिष्यत् / अखर्दिष्यद्
अखर्दिष्यताम्
अखर्दिष्यन्
मध्यम
अखर्दिष्यः
अखर्दिष्यतम्
अखर्दिष्यत
उत्तम
अखर्दिष्यम्
अखर्दिष्याव
अखर्दिष्याम