खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्यते
खर्द्येते
खर्द्यन्ते
मध्यम
खर्द्यसे
खर्द्येथे
खर्द्यध्वे
उत्तम
खर्द्ये
खर्द्यावहे
खर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवाते / खर्दयांबभूवाते / खर्दयामासाते
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूविरे / खर्दयांबभूविरे / खर्दयामासिरे
मध्यम
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविषे / खर्दयांबभूविषे / खर्दयामासिषे
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवाथे / खर्दयांबभूवाथे / खर्दयामासाथे
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूविध्वे / खर्दयांबभूविध्वे / खर्दयाम्बभूविढ्वे / खर्दयांबभूविढ्वे / खर्दयामासिध्वे
उत्तम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविवहे / खर्दयांबभूविवहे / खर्दयामासिवहे
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविमहे / खर्दयांबभूविमहे / खर्दयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिता / खर्दयिता
खर्दितारौ / खर्दयितारौ
खर्दितारः / खर्दयितारः
मध्यम
खर्दितासे / खर्दयितासे
खर्दितासाथे / खर्दयितासाथे
खर्दिताध्वे / खर्दयिताध्वे
उत्तम
खर्दिताहे / खर्दयिताहे
खर्दितास्वहे / खर्दयितास्वहे
खर्दितास्महे / खर्दयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिष्यते / खर्दयिष्यते
खर्दिष्येते / खर्दयिष्येते
खर्दिष्यन्ते / खर्दयिष्यन्ते
मध्यम
खर्दिष्यसे / खर्दयिष्यसे
खर्दिष्येथे / खर्दयिष्येथे
खर्दिष्यध्वे / खर्दयिष्यध्वे
उत्तम
खर्दिष्ये / खर्दयिष्ये
खर्दिष्यावहे / खर्दयिष्यावहे
खर्दिष्यामहे / खर्दयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्यताम्
खर्द्येताम्
खर्द्यन्ताम्
मध्यम
खर्द्यस्व
खर्द्येथाम्
खर्द्यध्वम्
उत्तम
खर्द्यै
खर्द्यावहै
खर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्द्यत
अखर्द्येताम्
अखर्द्यन्त
मध्यम
अखर्द्यथाः
अखर्द्येथाम्
अखर्द्यध्वम्
उत्तम
अखर्द्ये
अखर्द्यावहि
अखर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्द्येत
खर्द्येयाताम्
खर्द्येरन्
मध्यम
खर्द्येथाः
खर्द्येयाथाम्
खर्द्येध्वम्
उत्तम
खर्द्येय
खर्द्येवहि
खर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
खर्दिषीष्ट / खर्दयिषीष्ट
खर्दिषीयास्ताम् / खर्दयिषीयास्ताम्
खर्दिषीरन् / खर्दयिषीरन्
मध्यम
खर्दिषीष्ठाः / खर्दयिषीष्ठाः
खर्दिषीयास्थाम् / खर्दयिषीयास्थाम्
खर्दिषीध्वम् / खर्दयिषीढ्वम् / खर्दयिषीध्वम्
उत्तम
खर्दिषीय / खर्दयिषीय
खर्दिषीवहि / खर्दयिषीवहि
खर्दिषीमहि / खर्दयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दि
अखर्दिषाताम् / अखर्दयिषाताम्
अखर्दिषत / अखर्दयिषत
मध्यम
अखर्दिष्ठाः / अखर्दयिष्ठाः
अखर्दिषाथाम् / अखर्दयिषाथाम्
अखर्दिढ्वम् / अखर्दयिढ्वम् / अखर्दयिध्वम्
उत्तम
अखर्दिषि / अखर्दयिषि
अखर्दिष्वहि / अखर्दयिष्वहि
अखर्दिष्महि / अखर्दयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अखर्दिष्यत / अखर्दयिष्यत
अखर्दिष्येताम् / अखर्दयिष्येताम्
अखर्दिष्यन्त / अखर्दयिष्यन्त
मध्यम
अखर्दिष्यथाः / अखर्दयिष्यथाः
अखर्दिष्येथाम् / अखर्दयिष्येथाम्
अखर्दिष्यध्वम् / अखर्दयिष्यध्वम्
उत्तम
अखर्दिष्ये / अखर्दयिष्ये
अखर्दिष्यावहि / अखर्दयिष्यावहि
अखर्दिष्यामहि / अखर्दयिष्यामहि