खट्टयितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
खट्टयितव्या
खट्टयितव्ये
खट्टयितव्याः
सम्बोधन
खट्टयितव्ये
खट्टयितव्ये
खट्टयितव्याः
द्वितीया
खट्टयितव्याम्
खट्टयितव्ये
खट्टयितव्याः
तृतीया
खट्टयितव्यया
खट्टयितव्याभ्याम्
खट्टयितव्याभिः
चतुर्थी
खट्टयितव्यायै
खट्टयितव्याभ्याम्
खट्टयितव्याभ्यः
पञ्चमी
खट्टयितव्यायाः
खट्टयितव्याभ्याम्
खट्टयितव्याभ्यः
षष्ठी
खट्टयितव्यायाः
खट्टयितव्ययोः
खट्टयितव्यानाम्
सप्तमी
खट्टयितव्यायाम्
खट्टयितव्ययोः
खट्टयितव्यासु
 
एक
द्वि
बहु
प्रथमा
खट्टयितव्या
खट्टयितव्ये
खट्टयितव्याः
सम्बोधन
खट्टयितव्ये
खट्टयितव्ये
खट्टयितव्याः
द्वितीया
खट्टयितव्याम्
खट्टयितव्ये
खट्टयितव्याः
तृतीया
खट्टयितव्यया
खट्टयितव्याभ्याम्
खट्टयितव्याभिः
चतुर्थी
खट्टयितव्यायै
खट्टयितव्याभ्याम्
खट्टयितव्याभ्यः
पञ्चमी
खट्टयितव्यायाः
खट्टयितव्याभ्याम्
खट्टयितव्याभ्यः
षष्ठी
खट्टयितव्यायाः
खट्टयितव्ययोः
खट्टयितव्यानाम्
सप्तमी
खट्टयितव्यायाम्
खट्टयितव्ययोः
खट्टयितव्यासु


अन्याः