क्ष्वेलितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलितव्या
क्ष्वेलितव्ये
क्ष्वेलितव्याः
सम्बोधन
क्ष्वेलितव्ये
क्ष्वेलितव्ये
क्ष्वेलितव्याः
द्वितीया
क्ष्वेलितव्याम्
क्ष्वेलितव्ये
क्ष्वेलितव्याः
तृतीया
क्ष्वेलितव्यया
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्याभिः
चतुर्थी
क्ष्वेलितव्यायै
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्याभ्यः
पञ्चमी
क्ष्वेलितव्यायाः
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्याभ्यः
षष्ठी
क्ष्वेलितव्यायाः
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
सप्तमी
क्ष्वेलितव्यायाम्
क्ष्वेलितव्ययोः
क्ष्वेलितव्यासु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलितव्या
क्ष्वेलितव्ये
क्ष्वेलितव्याः
सम्बोधन
क्ष्वेलितव्ये
क्ष्वेलितव्ये
क्ष्वेलितव्याः
द्वितीया
क्ष्वेलितव्याम्
क्ष्वेलितव्ये
क्ष्वेलितव्याः
तृतीया
क्ष्वेलितव्यया
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्याभिः
चतुर्थी
क्ष्वेलितव्यायै
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्याभ्यः
पञ्चमी
क्ष्वेलितव्यायाः
क्ष्वेलितव्याभ्याम्
क्ष्वेलितव्याभ्यः
षष्ठी
क्ष्वेलितव्यायाः
क्ष्वेलितव्ययोः
क्ष्वेलितव्यानाम्
सप्तमी
क्ष्वेलितव्यायाम्
क्ष्वेलितव्ययोः
क्ष्वेलितव्यासु


अन्याः