क्ष्वेलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेलत् / क्ष्वेलद्
क्ष्वेलन्ती
क्ष्वेलन्ति
सम्बोधन
क्ष्वेलत् / क्ष्वेलद्
क्ष्वेलन्ती
क्ष्वेलन्ति
द्वितीया
क्ष्वेलत् / क्ष्वेलद्
क्ष्वेलन्ती
क्ष्वेलन्ति
तृतीया
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
चतुर्थी
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
पञ्चमी
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
षष्ठी
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
सप्तमी
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेलत् / क्ष्वेलद्
क्ष्वेलन्ती
क्ष्वेलन्ति
सम्बोधन
क्ष्वेलत् / क्ष्वेलद्
क्ष्वेलन्ती
क्ष्वेलन्ति
द्वितीया
क्ष्वेलत् / क्ष्वेलद्
क्ष्वेलन्ती
क्ष्वेलन्ति
तृतीया
क्ष्वेलता
क्ष्वेलद्भ्याम्
क्ष्वेलद्भिः
चतुर्थी
क्ष्वेलते
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
पञ्चमी
क्ष्वेलतः
क्ष्वेलद्भ्याम्
क्ष्वेलद्भ्यः
षष्ठी
क्ष्वेलतः
क्ष्वेलतोः
क्ष्वेलताम्
सप्तमी
क्ष्वेलति
क्ष्वेलतोः
क्ष्वेलत्सु


अन्याः