क्ष्वेदन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्वेदनम्
क्ष्वेदने
क्ष्वेदनानि
सम्बोधन
क्ष्वेदन
क्ष्वेदने
क्ष्वेदनानि
द्वितीया
क्ष्वेदनम्
क्ष्वेदने
क्ष्वेदनानि
तृतीया
क्ष्वेदनेन
क्ष्वेदनाभ्याम्
क्ष्वेदनैः
चतुर्थी
क्ष्वेदनाय
क्ष्वेदनाभ्याम्
क्ष्वेदनेभ्यः
पञ्चमी
क्ष्वेदनात् / क्ष्वेदनाद्
क्ष्वेदनाभ्याम्
क्ष्वेदनेभ्यः
षष्ठी
क्ष्वेदनस्य
क्ष्वेदनयोः
क्ष्वेदनानाम्
सप्तमी
क्ष्वेदने
क्ष्वेदनयोः
क्ष्वेदनेषु
 
एक
द्वि
बहु
प्रथमा
क्ष्वेदनम्
क्ष्वेदने
क्ष्वेदनानि
सम्बोधन
क्ष्वेदन
क्ष्वेदने
क्ष्वेदनानि
द्वितीया
क्ष्वेदनम्
क्ष्वेदने
क्ष्वेदनानि
तृतीया
क्ष्वेदनेन
क्ष्वेदनाभ्याम्
क्ष्वेदनैः
चतुर्थी
क्ष्वेदनाय
क्ष्वेदनाभ्याम्
क्ष्वेदनेभ्यः
पञ्चमी
क्ष्वेदनात् / क्ष्वेदनाद्
क्ष्वेदनाभ्याम्
क्ष्वेदनेभ्यः
षष्ठी
क्ष्वेदनस्य
क्ष्वेदनयोः
क्ष्वेदनानाम्
सप्तमी
क्ष्वेदने
क्ष्वेदनयोः
क्ष्वेदनेषु