क्ष्विण्णा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्ष्विण्णा
क्ष्विण्णे
क्ष्विण्णाः
सम्बोधन
क्ष्विण्णे
क्ष्विण्णे
क्ष्विण्णाः
द्वितीया
क्ष्विण्णाम्
क्ष्विण्णे
क्ष्विण्णाः
तृतीया
क्ष्विण्णया
क्ष्विण्णाभ्याम्
क्ष्विण्णाभिः
चतुर्थी
क्ष्विण्णायै
क्ष्विण्णाभ्याम्
क्ष्विण्णाभ्यः
पञ्चमी
क्ष्विण्णायाः
क्ष्विण्णाभ्याम्
क्ष्विण्णाभ्यः
षष्ठी
क्ष्विण्णायाः
क्ष्विण्णयोः
क्ष्विण्णानाम्
सप्तमी
क्ष्विण्णायाम्
क्ष्विण्णयोः
क्ष्विण्णासु
 
एक
द्वि
बहु
प्रथमा
क्ष्विण्णा
क्ष्विण्णे
क्ष्विण्णाः
सम्बोधन
क्ष्विण्णे
क्ष्विण्णे
क्ष्विण्णाः
द्वितीया
क्ष्विण्णाम्
क्ष्विण्णे
क्ष्विण्णाः
तृतीया
क्ष्विण्णया
क्ष्विण्णाभ्याम्
क्ष्विण्णाभिः
चतुर्थी
क्ष्विण्णायै
क्ष्विण्णाभ्याम्
क्ष्विण्णाभ्यः
पञ्चमी
क्ष्विण्णायाः
क्ष्विण्णाभ्याम्
क्ष्विण्णाभ्यः
षष्ठी
क्ष्विण्णायाः
क्ष्विण्णयोः
क्ष्विण्णानाम्
सप्तमी
क्ष्विण्णायाम्
क्ष्विण्णयोः
क्ष्विण्णासु


अन्याः