क्षीविता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षीविता
क्षीविते
क्षीविताः
सम्बोधन
क्षीविते
क्षीविते
क्षीविताः
द्वितीया
क्षीविताम्
क्षीविते
क्षीविताः
तृतीया
क्षीवितया
क्षीविताभ्याम्
क्षीविताभिः
चतुर्थी
क्षीवितायै
क्षीविताभ्याम्
क्षीविताभ्यः
पञ्चमी
क्षीवितायाः
क्षीविताभ्याम्
क्षीविताभ्यः
षष्ठी
क्षीवितायाः
क्षीवितयोः
क्षीवितानाम्
सप्तमी
क्षीवितायाम्
क्षीवितयोः
क्षीवितासु
 
एक
द्वि
बहु
प्रथमा
क्षीविता
क्षीविते
क्षीविताः
सम्बोधन
क्षीविते
क्षीविते
क्षीविताः
द्वितीया
क्षीविताम्
क्षीविते
क्षीविताः
तृतीया
क्षीवितया
क्षीविताभ्याम्
क्षीविताभिः
चतुर्थी
क्षीवितायै
क्षीविताभ्याम्
क्षीविताभ्यः
पञ्चमी
क्षीवितायाः
क्षीविताभ्याम्
क्षीविताभ्यः
षष्ठी
क्षीवितायाः
क्षीवितयोः
क्षीवितानाम्
सप्तमी
क्षीवितायाम्
क्षीवितयोः
क्षीवितासु


अन्याः