क्षितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षितवत् / क्षितवद्
क्षितवती
क्षितवन्ति
सम्बोधन
क्षितवत् / क्षितवद्
क्षितवती
क्षितवन्ति
द्वितीया
क्षितवत् / क्षितवद्
क्षितवती
क्षितवन्ति
तृतीया
क्षितवता
क्षितवद्भ्याम्
क्षितवद्भिः
चतुर्थी
क्षितवते
क्षितवद्भ्याम्
क्षितवद्भ्यः
पञ्चमी
क्षितवतः
क्षितवद्भ्याम्
क्षितवद्भ्यः
षष्ठी
क्षितवतः
क्षितवतोः
क्षितवताम्
सप्तमी
क्षितवति
क्षितवतोः
क्षितवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षितवत् / क्षितवद्
क्षितवती
क्षितवन्ति
सम्बोधन
क्षितवत् / क्षितवद्
क्षितवती
क्षितवन्ति
द्वितीया
क्षितवत् / क्षितवद्
क्षितवती
क्षितवन्ति
तृतीया
क्षितवता
क्षितवद्भ्याम्
क्षितवद्भिः
चतुर्थी
क्षितवते
क्षितवद्भ्याम्
क्षितवद्भ्यः
पञ्चमी
क्षितवतः
क्षितवद्भ्याम्
क्षितवद्भ्यः
षष्ठी
क्षितवतः
क्षितवतोः
क्षितवताम्
सप्तमी
क्षितवति
क्षितवतोः
क्षितवत्सु


अन्याः