क्षान्तवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
क्षान्तवत् / क्षान्तवद्
क्षान्तवती
क्षान्तवन्ति
सम्बोधन
क्षान्तवत् / क्षान्तवद्
क्षान्तवती
क्षान्तवन्ति
द्वितीया
क्षान्तवत् / क्षान्तवद्
क्षान्तवती
क्षान्तवन्ति
तृतीया
क्षान्तवता
क्षान्तवद्भ्याम्
क्षान्तवद्भिः
चतुर्थी
क्षान्तवते
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
पञ्चमी
क्षान्तवतः
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
षष्ठी
क्षान्तवतः
क्षान्तवतोः
क्षान्तवताम्
सप्तमी
क्षान्तवति
क्षान्तवतोः
क्षान्तवत्सु
 
एक
द्वि
बहु
प्रथमा
क्षान्तवत् / क्षान्तवद्
क्षान्तवती
क्षान्तवन्ति
सम्बोधन
क्षान्तवत् / क्षान्तवद्
क्षान्तवती
क्षान्तवन्ति
द्वितीया
क्षान्तवत् / क्षान्तवद्
क्षान्तवती
क्षान्तवन्ति
तृतीया
क्षान्तवता
क्षान्तवद्भ्याम्
क्षान्तवद्भिः
चतुर्थी
क्षान्तवते
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
पञ्चमी
क्षान्तवतः
क्षान्तवद्भ्याम्
क्षान्तवद्भ्यः
षष्ठी
क्षान्तवतः
क्षान्तवतोः
क्षान्तवताम्
सप्तमी
क्षान्तवति
क्षान्तवतोः
क्षान्तवत्सु


अन्याः