क्षल् धातुरूपाणि - क्षलँ शौचकर्मणि - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षाल्यते
क्षाल्येते
क्षाल्यन्ते
मध्यम
क्षाल्यसे
क्षाल्येथे
क्षाल्यध्वे
उत्तम
क्षाल्ये
क्षाल्यावहे
क्षाल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयाञ्चक्राते / क्षालयांचक्राते / क्षालयाम्बभूवाते / क्षालयांबभूवाते / क्षालयामासाते
क्षालयाञ्चक्रिरे / क्षालयांचक्रिरे / क्षालयाम्बभूविरे / क्षालयांबभूविरे / क्षालयामासिरे
मध्यम
क्षालयाञ्चकृषे / क्षालयांचकृषे / क्षालयाम्बभूविषे / क्षालयांबभूविषे / क्षालयामासिषे
क्षालयाञ्चक्राथे / क्षालयांचक्राथे / क्षालयाम्बभूवाथे / क्षालयांबभूवाथे / क्षालयामासाथे
क्षालयाञ्चकृढ्वे / क्षालयांचकृढ्वे / क्षालयाम्बभूविध्वे / क्षालयांबभूविध्वे / क्षालयाम्बभूविढ्वे / क्षालयांबभूविढ्वे / क्षालयामासिध्वे
उत्तम
क्षालयाञ्चक्रे / क्षालयांचक्रे / क्षालयाम्बभूवे / क्षालयांबभूवे / क्षालयामाहे
क्षालयाञ्चकृवहे / क्षालयांचकृवहे / क्षालयाम्बभूविवहे / क्षालयांबभूविवहे / क्षालयामासिवहे
क्षालयाञ्चकृमहे / क्षालयांचकृमहे / क्षालयाम्बभूविमहे / क्षालयांबभूविमहे / क्षालयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालिता / क्षालयिता
क्षालितारौ / क्षालयितारौ
क्षालितारः / क्षालयितारः
मध्यम
क्षालितासे / क्षालयितासे
क्षालितासाथे / क्षालयितासाथे
क्षालिताध्वे / क्षालयिताध्वे
उत्तम
क्षालिताहे / क्षालयिताहे
क्षालितास्वहे / क्षालयितास्वहे
क्षालितास्महे / क्षालयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालिष्यते / क्षालयिष्यते
क्षालिष्येते / क्षालयिष्येते
क्षालिष्यन्ते / क्षालयिष्यन्ते
मध्यम
क्षालिष्यसे / क्षालयिष्यसे
क्षालिष्येथे / क्षालयिष्येथे
क्षालिष्यध्वे / क्षालयिष्यध्वे
उत्तम
क्षालिष्ये / क्षालयिष्ये
क्षालिष्यावहे / क्षालयिष्यावहे
क्षालिष्यामहे / क्षालयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
क्षाल्यताम्
क्षाल्येताम्
क्षाल्यन्ताम्
मध्यम
क्षाल्यस्व
क्षाल्येथाम्
क्षाल्यध्वम्
उत्तम
क्षाल्यै
क्षाल्यावहै
क्षाल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षाल्यत
अक्षाल्येताम्
अक्षाल्यन्त
मध्यम
अक्षाल्यथाः
अक्षाल्येथाम्
अक्षाल्यध्वम्
उत्तम
अक्षाल्ये
अक्षाल्यावहि
अक्षाल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षाल्येत
क्षाल्येयाताम्
क्षाल्येरन्
मध्यम
क्षाल्येथाः
क्षाल्येयाथाम्
क्षाल्येध्वम्
उत्तम
क्षाल्येय
क्षाल्येवहि
क्षाल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
क्षालिषीष्ट / क्षालयिषीष्ट
क्षालिषीयास्ताम् / क्षालयिषीयास्ताम्
क्षालिषीरन् / क्षालयिषीरन्
मध्यम
क्षालिषीष्ठाः / क्षालयिषीष्ठाः
क्षालिषीयास्थाम् / क्षालयिषीयास्थाम्
क्षालिषीढ्वम् / क्षालिषीध्वम् / क्षालयिषीढ्वम् / क्षालयिषीध्वम्
उत्तम
क्षालिषीय / क्षालयिषीय
क्षालिषीवहि / क्षालयिषीवहि
क्षालिषीमहि / क्षालयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षालि
अक्षालिषाताम् / अक्षालयिषाताम्
अक्षालिषत / अक्षालयिषत
मध्यम
अक्षालिष्ठाः / अक्षालयिष्ठाः
अक्षालिषाथाम् / अक्षालयिषाथाम्
अक्षालिढ्वम् / अक्षालिध्वम् / अक्षालयिढ्वम् / अक्षालयिध्वम्
उत्तम
अक्षालिषि / अक्षालयिषि
अक्षालिष्वहि / अक्षालयिष्वहि
अक्षालिष्महि / अक्षालयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अक्षालिष्यत / अक्षालयिष्यत
अक्षालिष्येताम् / अक्षालयिष्येताम्
अक्षालिष्यन्त / अक्षालयिष्यन्त
मध्यम
अक्षालिष्यथाः / अक्षालयिष्यथाः
अक्षालिष्येथाम् / अक्षालयिष्येथाम्
अक्षालिष्यध्वम् / अक्षालयिष्यध्वम्
उत्तम
अक्षालिष्ये / अक्षालयिष्ये
अक्षालिष्यावहि / अक्षालयिष्यावहि
अक्षालिष्यामहि / अक्षालयिष्यामहि